पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६६ कारिकावली [गुणखण्ड: .. व्यभिचारस्याग्रहोऽथ सहचारग्रहस्तथा । हेतुाप्तिग्रहे तर्कः कचिच्छङ्कानिवर्तकः ॥ १३७ ॥ पूर्व व्यातिरुक्ता तगृहोपायस्तु न दर्शित इत्यतस्तं दर्शयति ॥ व्यभिचारस्येति ।। व्यभिचाराग्रहः सहचारग्रहश्च व्याप्तिग्रहे कारणम् । व्यभिचारग्रहस्य ब्यारिग्रहे प्रतिबन्ध- प्रभा ड्रप इति ॥ विद्यमानेऽपि भेदप्रहे आहाय प्रत्यक्षोत्पादादिच्छाया उत्तेजकत्वं वाच्यम् इच्छानामुत्तेजकत्वा नुरोधेन चानुमितिवादीनामेव कार्यतावच्छेदकत्वात् प्रवृत्तित्वावांच्छन्नं प्रति भेदापहवेन पृथकारणत्वे गौरवापत्त्या विशिष्टज्ञानत्वेनैव हेतुता कल्पनीयेति विसंवादिप्रवृन्यनुरोधेनान्यथाख्यातिवारैवेति भाव इति ग्रन्थेनोक्तानुव्यवसाय स्यागृहीतासंसर्गकज्ञानयरूपत्वप्रतिपादनद्वारा अन्यथान्यातिसाधकत्वनिराकरणेन स वेग इति प्रन्थमुत्थाप्य सङ्केपपदस्य भावार्थ वर्णने नान्यथाख्यातिसाधनमाहुः तदसत् नैयायिकमते लौकिकस. निकपीजन्य दोषविशेषाजन्यानाहार्यतत्प्रकार कबुदित्वावच्छिन्नं प्रति अनाहार्याप्रामाण्य ज्ञानानास्कन्दित तद भावप्रकारकनिश्चयत्वेन तद्वन्दप्रकार कानश्रयत्वेन का प्रतिबन्धकत्वस्वीकारात् नेच्छाया उत्तेजकत्वं अस्तु वा प्रतिबध्यतावच्छेदक कोटी लाघवात् अनाहायस्व मनिवेश्य इच्छा या उत्तजकत्वाङ्गीकारः अस्तु च तदनु- रोधेनानुमितित्वादीनामेव कार्यतावच्छेदकत्व स्वीकारः अस्तुच लाघवात् प्रवृत्तित्वावच्छिन्नं प्रति विशिष्टज्ञान स्वेन हेतुत्वं तथापि तादृशक व कारभावमहिम्ना विसंवादिप्रवृत्तिपक्षकप्रवृत्तित्त्वलिङ्गकानुमानेन अन्यथा- ख्यातिसाधनमयुक्तम् । तन्मते अन्यथाख्यातस्सिद्धत्वात् अन्यथाख्यात्यनङ्गीकर्तृश्रामाकरमते तु आहार्य- प्रत्यक्षाप्रसिद्धया तदनुरोधेन इच्छाया उत्तेजकत्वानावश्यकतया अनुमितित्वादिकमनिवेश्य प्रवृत्तिसाधारण रजतत्वादिविषय कत्वमात्रस्य निरुकभेदाग्रह कार्यतावच्छेदकत्वे बाधकाभावात् प्रवृत्तित्वावच्छिदं प्रति वि शिष्टज्ञानत्वेन पृथग्घतुत्वे प्रमाणाभावेनोक्तानुमानानवतारात् । तन्मते अन्यथाख्यात्यसिद्धथापत्तेर्दुरित्वात् तस्माद्विवनाथपञ्चाननस्य भौढ यापत्त्या मुक्तावळीस्थसङ्केपपदस्य ताशार्थपरत्वमयुक्तमेवेति ॥ १३६ ।। ननु प्रामाण्यं परतोग्राह्यं सति व्याप्तिनिश्चये स्यात् स एव नोत्पत्तुमर्हतीति निश्चायकसामय्यभाव। दित्याशङ्कापरिहाराय व्यभिचारस्याग्रहोऽसत्यादिमूलेन तदुपायः प्रदीत स चायुक्तः तत्कारणीभूतव्याप्तिस्व. रूपाज्ञानादित्याशा परिहरति । मुक्तावळ्यां पूर्व व्याप्तिरुक्तेति ॥ अनुमानपरिच्छेद एव अ. थवा हेतु मनिष्ठेत्यादिना निर्दुष्टव्याप्तनिरूपितेत्यर्थः । तथाच तानिरूपणेन व्याप्तिस्वरूपज्ञानस्य उत्पन्न- त्वात्परतोग्राह्यत्वव्यवस्थित्यनुकूलत्वरूपोपोद्धातसङ्गत्या अनुमान प्रामाण्यव्यवस्थापनानन्तरं व्याप्तिग्रहोपायनि रूपणं युक्तमवेति भावः । तद्रहोपायस्त्विति ।। व्यामिमहोपायस्त्वित्यथः । कुत इत्यर्थकतुशब्दः न द- शित इत्यनेन संध्यते ॥ न दर्शित इति ॥ परतोग्राह्यत्वव्यवस्थापनानन्तरं कुतो न निरूपित इत्यर्थः । व्याप्तिस्वरूपज्ञानरूप कारणसत्त्वात् प्रकृतसिद्धयनुकूलत्वरूप परतोग्राह्यत्वनिरूपितोपोद्धातसङ्गतिमत्त्वाच्च उपा. यानिरूपणे न्यूनतेति भावः ॥ इत्यत इति । एतादृशशङ्कापरिहारायेति फलितार्थः ॥ तं दर्शयतीति । उ. पायं निरूपयतीत्यर्थः । व्यभिचारस्याग्रहोऽपि सहचारग्रहस्तथेति मूलस्य व्यभिचारस्याग्रहः व्यभिचारस्य सहचारग्रह इत्यर्थभ्रमं व्यभिचारज्ञानाभावस्य सहचारग्रहस्य च तृणारणिन्यायेन वैकल्पिककारणत्वभ्रमं च व्या- वर्तयितुं तन्मूलार्थमाह ॥ मुक्तावळ्यां व्यभिचाराग्रह इति ॥ संशयनिश्चयसाधारणव्याभिचारज्ञान- दिनकरीयम् . त्तित्वावच्छिन्न प्रति भेदप्रहाभावत्वेन पृधक्कारणत्वे गौरवापत्त्या विशिष्टज्ञानत्वेनैव तत्र तुता कल्पनीयति विसंवादिप्रवृत्त्यनुरोधनान्यथाख्यातिदुवारैवेति भावः ।। १३५ ॥ १३६ ॥ ननु प्रामाण्यमनुमानगम्यं तदा भवेद्यद्यनुमानं प्रमाणं भवेत्तदेव न सम्भवति व्याप्ताहकाभावेना- ज्ञानादित्यतः प्रामाण्यानमिति प्रयोजकतया व्यभिचारस्याग्रहोऽथ सहचारग्रहस्तथेति मूलेन व्याप्तिमहोपायो दश्यते स चायुक्तः स्वकारणीभूतव्याप्तिस्वरूपज्ञनाभावादित्यत आह ॥ पूर्व व्याप्तिरुकेति॥ व्यभिचारा.