पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७७२ कारिकावली [गुणखण्डः साध्यस्य व्यापको यस्तु हेतोरव्यापकस्तथा । स उपाधिर्भवेत् तस्य निष्कर्षोऽयं प्रदश्यते ॥१३८ ।। इदानी परकीयव्यापिग्रहप्रतिबन्धार्थभुपाधि निरूपयति । साध्यस्येति ।। साध्य- प्रभा. तस्य धूमवति वयभावशानिरासद्वारा हेतुताव्याभिचारशकानिरासकत्वात् अयमेव तर्को विषयपरिशोधक इति व्यवाहियते इदंत्ववधेयं त त्रयो दोषाः इष्टापत्तिः मूलशैथिल्यं विपर्यये तर्ककोटिमात्रापर्यवसानं चेति हदो निर्वहिः स्यात् निधूमः स्यादित्यादित आयो दोषः ह्रदो यदि निर्वहिस्स्यात् तर्हि द्रव्यं न स्यादि- स्यादित द्वितीयः वह्नयभावादेव्यत्वाभावाद्यव्याप्यत्वात् रूपे चक्षुर्माद्यत्वशानिरासतात्पर्य के रूपं चक्षुरि तराग्राह्यत्वे सति चक्षुह्यं न स्यात् तर्हि पाह्यं न स्यादित्यादित तृतीयः एतादृशतर्कोत्तरं आहार्याभाव- रूपमाह्यत्वलिङ्गेन चक्षुरितराग्राह्यत्वविशिष्टचक्षुधित्वाभावत्वावच्छिन्न प्रतियोगिताकाभावत्वरूपविशिष्टाभाव . त्वेनापादकाभावरूपस्य चक्षुभिन्नाग्राह्यत्वचक्षुह्यत्वोभयस्य तादृशान्यतरस्य वा सिद्धावपि तेन रूपेण च- क्षुग्राह्यत्वमात्रस्य व्यापकतावच्छेदकाभिमतकोटितावच्छेदकचक्षुपीकत्वेन चक्षुह्यत्वस्य वा असिद्धेः विप. यये आपायाभावेनापादकाभावसाधनेन तरकोटिमात्रापर्यवसानं व्यापकतावच्छेदकविशिष्टामावत्वेन चक्षुाह्य स्वरूपाभिमतकोटिमानासिद्धिः व्यापकतावच्छेदकचक्षुप्राह्यत्वत्वेन चक्षुर्ग्राह्यत्वरूपकोटथसिद्धित्यत्यैव वि- पर्यये तत्कोटिमानापर्यवसानशब्दार्थत्वेन प्रकृते तादृशदोषसंभवात् उक्तदोषत्रयान्यतमविशिष्ट एव तर्का- भास इति तादृशान्य तमशन्यतर्क एवं सत्तकै इति गीयत इति दिक् ॥१३॥ ननु व्याप्तिग्रहोपायनिरूपणानन्तरं उपाधिनिरूपणमयुक्तं उपाधेयाप्तिमहोपायासङ्गतत्वादित्याशङ्का सङ्गतिप्रदर्शनेन स्वयं परिहति ॥ इदानामिति ॥ व्याप्तिग्रहोपायनिरूपणानन्तरमित्यर्थः ॥ उपाधि निरूपयतीति ॥ प्रसासङ्गत्येत्यादिः उपाधलक्षणं स्वरूपं च प्रदर्शयतीत्यर्थः तथाच व्याप्तिज्ञानप्रति- बन्धकतावच्छेदकव्यभिचारानुमापकत्वेन उपाधस्मरणात् स्मृतस्य उपेक्षानहन्वरूप प्रसनसत्या तन्निरूपणान- न्तर उपाधिनिरूपण मिति नोक्ताशति भावः । ननु साध्यस्य व्यापको यस्त्वित्यादिमूलेन माध्यव्यापकत्वघ. टितमुपाधिलक्षणमुक्तं तदयुक्तं धूमादेनुरमितिविधेयन्वरूपमाध्यत्वाभावाद्वह्नयादेस्तदनुमापकरूपसाधनत्वाभा- दिनकरीयम्. ज्ञानजननद्वारा आपादकज्ञाने द्वेषो जन्यते तेन चापादकज्ञाने इच्छा प्रतिबन्ध ः क्रियते एवं चेच्छारूपकारण- विरहादेव नाहार्यशकोत्पत्तिरित्यर्थवशसम्प नमव तर्के तनिवर्तकत्यामाते । केचिनु तकस्य शङ्कानिवर्तकत्वं व्याप्तिज्ञान कारणीभूतो यो व्यभिचारशका विरह स्तत्सम्पादकत्वं एवं च व्यभिचारशङ्का प्रतिबन्धकतायां तर्क- स्योत्तेजकतयोत्तेज काभावविशिष्टव्यभिचारशङ्काविरहसम्पादकत्वमक्षुण्णमेव तर्कस्येत्याहुः । परे तु तदापाद- ककापत्तित्वेनाहार्यानाहार्यसाधारणतद्विशिष्टबुद्धित्वावरिछन्नं प्रति प्रतिबन्धकतया तर्कस्य व्यभिचारशङ्कानि- वर्तकत्वमित्याहुः । तर्कश्चाहार्यारोपविशेषः तत्त्वं च मानसत्वव्याप्यो जातिविशेषस्तर्कयामीत्यनुभवाजिज्ञा- साविशेषनिवर्तकतया वा सिद्ध इति । तकश्च द्विविधो विषयपरिशोधको च्याप्तिप्राहकश्चेति । तत्र विषयप- रिशोधको निर्बहिः स्यानिधूमः स्यादित्यादिः । धूमो यदि वहिव्यभिचारी स्याद्वह्निजन्यों न स्यादित्या दिश्च ब्याप्तिप्राहकः । विस्तरस्त्वन्यत्रानुसन्धेयः ॥ १३७ ॥ इदानीं व्याप्तिग्रहोपायनिरूपणोत्तरं व्याप्तिनिश्चयाभावप्रयोजकव्यभिचारशङ्काकारणज्ञानविषयत्वेनो- पाधेः स्मरणे सति । तथा च प्रसङ्गसङ्गत्योपरधिनिरूपणमिति भावः । सिद्धिविषयत्वरूप साध्यत्वस्य सिद्धि- जनकत्वरूपसाधनत्वस्य च सोपाधावभावादाभमतति । यो यदवच्छिन्नव्यापकत्वे सति यदवच्छिन्नाव्याप. कः स तदवच्छिन्नसाध्यकतदवाच्छिन्नहेतावुपाधिरित्यर्थः । यथाश्रुतेऽभिस्तस्य विशेषणत्वे यत्र न तदमिमा नस्तत्राव्याप्तिः स्यात् यदवच्छिन्नविवक्षणाद्गुणकर्मान्यत्वविशिष्ट सत्तावाञातिमत्त्वादित्यादौ संयोगी गुणक- मान्यत्वविशिष्टसत्त्वादित्यादौ च नाव्याप्यातव्याप्ती । व्यापकत्वाव्यापकत्वे एकप्रकारेणैकसम्बन्धेन च वि.