पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता प्रभा. - र्यात् मित्रातनयत्वावच्छिन्नश्यामत्वस्य व्यापकं शाकपाकजत्वं तदवच्छिन्नसाधनाव्यापकं च। एवं पक्षधर्मबहिर्द्रव्यत्वावच्छिन्नप्रत्यक्षत्वस्य व्यापकमुद्भूतरूपवत्त्वं एवं बहिर्द्रव्यत्वावच्छि- दकश्च यो धर्मः तद्वत्वं तद्धर्मावच्छिन्नसाध्यकतद्धर्मावच्छिन्नहेतुकसंबन्ध्युपाधित्वमिति विवक्षणान्नोकदोषः व्यापकत्वाव्यापकत्वघटकप्रतियोगितावच्छेदकतयोः एकसंबन्धावच्छिन्नत्वविवक्षणात् । नापि संबन्धभेद- निबन्धनदोषप्रसक्तिः यद्धर्मविशिष्टसाध्यनिरूपित्तव्यापकत्वमपहाय यद्धर्माश्रयघटितस्य केवलसाध्यनिरूपित- व्यापकत्वस्य निदेशाडूमवान्वहरित्यादौ महानसपर्वतान्यतरत्वविशिष्टधूमत्वस्य केवलधूमत्वघटिततया ता. दृशान्यत्तरत्वविशिष्टधूमत्वावच्छिन्ननिरूपितव्यापकत्वाप्रसिद्धावपि आर्दैन्धनादौ नाव्याप्तिः यद्यपि साधनावच्छिन्नसाध्यव्यापकत्वघटितं पक्षधर्मावच्छिन्नसाध्य व्यापकत्वघटितं वा उपाधिलक्षणमुचितं तद्धर्मा- वच्छिन्नत्वाविशेषितसाधनाव्यापकत्वघटितत्वेन लघुत्वात स श्याम इत्यादिस्थले लयीमयशकिपाकजस्वोद्भू तरूपवत्त्वाभावस्वरूपोपाधिध्वेतादशलक्षणसत्त्वेनो काव्याप्त्यनवकाशाच तथापि काकःश्यामः मिनातनयत्वा- दित्यन शाकपाकजत्वन्नोपाधिस्यात् मिनातनयत्वस्य साधनत्वाभावात्पक्षधर्मत्वाभावात् एवं आत्मा प्रत्यक्षः द्रव्यत्वादित्यत्र उद्भूतरूपत्वं नोपाधिस्स्यात्तन्न प्रत्यक्षस्पर्शाश्रयत्वस्य साधनत्वाभावात् बहि. द्रव्यत्वस्य पक्षधर्मत्वाभावाच्च एवं प्रागभावो विनाशी प्रमेयत्वादिलन भावत्वन्नोपाधिः स्यात् जन्यत्वस्य साधनत्वाभावात् पक्षधर्मत्वाभावाच्च अतः श्यामत्वविनाशिवप्रत्यक्षत्वसाध्यकासद्धेतुमात्रे शाकपाकजत्वादित्रयाणामुपाधित्वोपपत्तये गुर्वपि निरुक्तोपाधिलक्षणमेवाङ्गीकृतम् । अत्र यद्यपि उपाध्यधिकर णसाध्याधिकरणोपाधिशून्यसाध्यव्यभिचारनिरूपकाधिकरणैतदन्यतरल्लावच्छिन्नसाध्यव्यापकत्वघटितमेवोपा धिलक्षणमुचितं केवलसाधनाव्यापकत्वघटितत्वेन लाघवात् निरुत्तोपाधिष्वाव्याप्त्यभावाच्च तथापि श्यामत्वसा- ध्यकासद्धेतुसामान्यस्थलीयशाकपाकजत्वरूपोपाधौ मित्रातन यत्वरूपधर्मावच्छिन्नसाध्यव्यापकत्वघटितोपाधि- लक्षणस्यापि संभवात् प्रत्यक्षत्वसाध्यकासद्धेतुमात्रस्थलीयोद्भूतरूपवत्वस्वरूपोपाधौ बहिर्दव्यत्वावच्छिन्नसा. ध्यव्यापकत्वपीटतोपाधिलक्षणस्यापि संभवाद्विनाशित्वसाध्यकासद्धेतुमानस्थलीयभावत्वरूपोपाधौ जन्यत्वाव- छिन्नसाध्यव्यापकत्वघटितोपाधिलक्षणस्यापि संभवाच तद्धर्मघाटितलक्षणासङ्ग्रहे न्यूनतेति तत्सङ्ग्रहाय गुर्वपि यद्धर्मावच्छिन्नेत्यादिलक्षणमेवादृतम् । अत एवान्ततः तदन्यतरत्नावच्छिन्नसाध्यव्यापकत्वं साधनाव्यापकत्वं चोपाधेसंभवतीति अग्रिमग्रन्थेऽन्तत इति पदं साधु सङ्गच्छते। नच किञ्चिद्धर्मावच्छिन्नसाध्यव्यापकत्वघटि- तमेवोपाधिलक्षणमस्तु निरुत्वलाघवसत्त्वात् व्यभिचारिस्थलीयसर्वोपाधिषु लक्षणसमन्वयाचेति वाच्यम् थासति वल्लिमान् धूमादित्यादौ पर्वतीयार्दैन्धनस्य उपाधित्वापत्तेः तस्य तत्पर्वतत्वादिरूपकिंश्चिद्धर्मावच्छिन्न- साध्यव्यापकत्वात् महान सान्तर्भावेन साधनाब्यापकत्वाच । यद्धर्मावच्छिन्नेत्यादिलक्षणस्वीकारेतु पर्वतत्त्वरूप धर्मावच्छिन्नसाध्यव्यापकस्य पर्वतीयादेंन्धनस्य पर्वतत्वविशिष्टधूमाव्यापकत्वाभावेन न तस्योपाधित्वप्रसक्ति- रिति दिक् ॥ इत्यर्थे तात्पर्यादिति ॥ साध्यस्य व्यापको यस्त्वित्यादिमूलस्योकार्थबोधतात्पर्येण प्रयुकत्वा- दित्यर्थः । तथाच मूलस्थसाध्यपदस्य यद्धर्मावच्छिन्नसाध्यपरत्वात् मूलस्थसाधनपदस्य यद्धर्मावच्छिन्नसाधनप. रत्वाचोक्तार्थलाम इति भावः एतादृशपरिष्कृतलक्षणस्य नोकोपाधिष्वव्याप्तिप्रसक्किारयाह । मित्रातनय- त्वावच्छिन्नस्येत्यादिना ॥ उद्भूतरूपवत्त्वमिति ॥ ननु आत्मान्यद्रव्यवृत्तिलौकिकविषयतासंबन्धेन प्रत्यक्षं प्रत्युद्भूतरूपत्वावच्छिन्नस्य व्यापकत्वे सुतरां रूपत्वावच्छिन्नस्य तथेत्युद्भूतपदं व्यर्थमिति चेत् अत्र के- चित् उपाधेस्साध्यव्यापकत्वे कार्यकारणभावलक्षणानुकूलतर्कदर्शनार्थ तदिति ध्येयमित्याहुः तदसत् विषयता. संबन्धेन प्रत्यक्षं प्रति उद्भूतरूपस्यात्मघटीयरूपादिप्रत्यक्षे व्यभिचारणाहेतुत्वात् । नच प्राची मते बहिद- ध्यप्रत्यक्षमात्र एव उद्भूतरूपस्य हेतुतया नोकव्यभिचारप्रसूक्तिरिति वाच्यम् उद्भूतरूपशून्यघटीयरूपादावपि विषयतासंबन्धेन रूपवान् घट इत्याकारकबहिर्द्रव्यप्रत्यक्षोत्पत्त्या व्यभिचारतादवस्थ्यात् बहिव्यवातिलौकिकविषयतासंबन्धेन प्रत्यक्षं प्रति उद्भूतरूपस्य हेतुत्वे न किमपि बाधकमिति वाच्यम् । तथापि ताशसंपन्धघटितकार्यकारणभावप्रहस्य ताशसंबन्धावच्छिमप्रत्यक्षानिधन्याप्यसानिकफ्तिोदूतम- 1 नच