पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । ७७७ चोपाधिशून्यं साध्यव्यभिचाराधिकरणं तदन्यतरत्वावच्छिन्नस्य साध्यस्य व्यापकत्वं साथ- नस्य चाव्यापकत्वमुपाधेरन्ततः सम्भवतीति ।। अत एव लक्ष्यमप्युपाधिस्वरूपमेतदनुसारे- सर्वे साध्यसमानाधिकरणाः स्युरुपाधयः ।। हेतोरेकाश्रये येषां स्वसाध्यव्याभिचारिता ॥ १३९ ।। ण दर्शयति ।। सर्व इत्यादिना ॥ स्वसाध्येति ॥ स्वं च साध्यं च स्वसाध्ये तयोव्यभि- चारितेत्यर्थः ॥ १३८ ।। १३९ । प्रमा. स्वादित्यादौ साध्याधिकरणीभूतात्मत्वोपाधिशून्यसाध्यव्यभिचारनिरूपकाकाशान्यतरत्वावच्छिन्नसाध्यव्यापक- त्वाभावात् रूपस्वरूपोपाधी अध्याप्तिवारणाय उपाध्यधिकरणमिति उपाध्यधिकरणपरमाणुतादृशाकाशान्यत- रस्वावचिन्नसाध्य प्रसिद्धया रूपेऽतिव्याप्तिवारणाय साध्याधिकरणमिति । तादृशघटसाध्यव्यभिचारनिरूपका- धिकरणपरमाणु-एसदन्यतरत्वावछिन्नसाधनाव्यापकत्वाभावात्तत्रातिव्याप्तिः अत उपाधिशून्यमिति ताश- बटोपाधिशून्यपरमाणुरूपैतदन्तरत्वावांच्छन्नसाधनाव्यापकत्वाभावात्तत्रैवातिव्याप्तिः अतस्साध्यव्यभिचार- निरूपकाधिकरणमिति ॥ अल इति ॥ निरुक्कस्थलीयोपाधिषु याद्धर्माश्रयघटित साध्यनिरूपितव्यापकत्वं संभवति त तद्धान्त राम्फू वित्यर्थः । तदन्यातरवावच्छिन्नेत्यादि । तदन्यतरत्वाश्रयघटिसकेवलसा- ध्यतावच्छेद कावन्निछन्नाने कापलव्यापकत्वामित्यर्थः ॥ साधनाव्यापकत्वं चेति ॥ तादृशान्यतरत्वाधिक रणघाट उताइशसाधनतावच्छेदकावच्छिन्ननिरूपिताव्यापकत्वं ताहशान्यतरत्वाधिकरणटिततादृशसाधननि- रूपिताव्यापकत्वं चेत्यर्थः ॥ उपाधेरिति । उपाधिसामान्यस्येत्यर्थः ॥ संभवतीति । तथाच नोपाधि- मानेऽतिव्याप्तिरिति भावः ॥ अत एवेति ॥ एतादृशोपाधिलक्षणस्य मूलकाराभिमतत्वादेवेत्यर्थः ॥ लक्ष्य. मपीति ॥ एतदनुसारेण आधिखर्फ लक्ष्यमपि दर्शवतीति योजना ॥ एतदनुसारेण उकलक्षणानुसारेण । उपाधिस्वरूपं लक्ष्यमपि उपाध्याभिन्नलक्ष्यमात्रमपि ॥ दर्शयतीति॥ तथाच साध्यव्यापको यस्त्वित्या- दिमूलस्य केवलसाध्यव्यापक वादेिवटितोपाधिलक्षणाभिप्रायकत्वेन शाकपाकजत्वादीनां तादशलक्षणानाकान्त- तयाव्याप्तिवारणाय व्याभिचार निरूपकाधिकरणान्यत्वत्वादेरेद लक्ष्यतावच्छेदकत्वमङ्गीकृत्य तेषामलक्ष्यत्वस्यै- दिनकरीयम् पाधिकरण परमायाकाशान्यतरवावच्छिन्न साध्याप्रासिया तद्दोषतादवस्थ्यमतः साध्याधिकरणामिति । उद्भू- तरूपाधिकरणं यत्प्रत्यक्ष वाधिकरणं घटादिस्तद्वृत्तिद्रव्यत्वाव्यापकधर्मावच्छिन्नसाध्यव्यापकत्वाभावादुकं यचे. त्यादि । तत्रापि साध्यव्यभिचाराधिकरणपरमाणुघटान्यतरवावच्छिन्नद्रव्यत्वात्मकसाधनव्यापकत्वादुपाधिशू- न्यमिति । तत्रैवोपाध्यधिकरण साध्याधिकरणं घट उपाधिशून्यमधिकरणमात्मा तदन्यत्तरत्वावच्छिन्नसाध्यच्या. पकवाभावात् ॥ साध्यव्यभिचाराधिकरणमिति ॥ उद्भूतरूपाधिकरणं यत्प्रत्यक्षत्वाधिकरणं घटः यच्चो- द्भूतरूपशून्थं प्रत्यक्षत्वाभावाधिकरणमतीन्द्रियरूपादि तदन्यतरत्वावच्छिन्नद्रव्यत्वरूपसाधनाव्यापकत्वस्योद्भूत- रूपेऽभावात् साध्याभावाधिकरणामिति परित्यज्य साध्यव्यभिचाराधिकरणमित्युक्तं तदर्थश्च साधननिष्ठ साध्यव्य . भिचारनिरूपकाधिकरणत्वम् ॥अन्तत इति ॥ तादृशधमान्तरस्य स्फूर्तादित्यर्थः । नच साध्यव्यापकत्वं साध्य- निष्ठव्याप्तिनिरूपकत्वं तथा व शुद्धसाध्यव्यापके धूमादिनिष्ठव्याप्तः केवलधूमत्वावच्छिन्नत्वात् कथं तादृशधर्मा- न्तरालच्छिनधूमादिमितव्यगप्तान रूपकत्वमान्धनादीनामिति वाच्यं तद्धर्माधिकरणीभूतसाध्याधिकरणनिष्ठा भावाप्रतियोगित्वरूपस्यैव तदमावच्छिन्नसाध्यव्यापकत्वस्य लक्षणे प्रवेशो न तु यद्धर्मावच्छिन्नसाध्यनिष्टव्या- प्तिनिरूपकावस्येत्याशयातू । धूमवान् वहरियादावय:पिण्डमहानसान्यतरत्वावच्छिन्नसाध्यव्यापकं व्यज- नवत्वादिकं साह्यभेवेति ध्येयम् ॥ अत एव यद्धर्मावच्छिन्नत्वघटितनिरुवलक्षणस्य तात्पर्यविषयत्वादे- व ॥ एतदनुसारेण निरुक्तलक्षणानुसारेण ॥ स्वस्य साध्यामिति षष्टीतत्पुरुषभ्रमं व्यावर्तयितुमाह ॥ स्वं 98