पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८० कारिकावली [गुणखण्डः नुमानभुपाधेः प्रयोजनमित्यर्थः । तथा हि यत्र शुद्धसाध्यव्यापक उपाधिस्तत्र शुद्धेनैवोपा- धिव्यभिचारेण साध्यव्यभिचारानुमानं यथा धूमवान् वह्न रित्यादौ वह्निघूमव्यभिचारी त- द्वयापकार्टेन्धनसंयोगव्यभिचारित्वादिति व्यापकव्यभिचारिणो व्यायव्यभिचारावश्यकत्वा- त्। यत्र तु किञ्चिद्धर्मावच्छिन्नसाध्यस्य व्यापक उपाधिस्तत्र तद्धर्मवति उपाधिव्यभिचारेण साध्यव्यभिचारानुमानम्। यथा स श्यामो मित्रातनयत्वादित्यादौ मित्रातनयत्वं श्यामत्वव्य- भिचारि मिवातनये शाकपाकजत्वव्यभिचारित्वादिति । बाधानुन्नीतपक्षेतरस्तु साध्यव्यापक- प्रभा. न्वरित्यादिना आईन्धनादिरूपोपाध्यभावस्य साध्याभावच्याप्यतया तादृशापाचव्यभिचारस्यापि साध्य- व्यभिचारव्याप्यत्वात् तस्य तदनुमापकत्व संभवेऽपि स श्यामा मित्रातनयत्वात् वायु: प्रत्यक्षः प्रत्यक्षपर्शा श्रयत्वादित्यादौ शाकपाकजवाभावाद्धृतरूपाभावात्मकोपाध्यभावयोः श्यामत्वाभाव प्रत्यक्षाभावरूपसाध्या- भावव्याप्यत्वाभावेन तादृशीपाधिव्यभिचारित्वस्य तादशसाध्याभावव्याभिचारित्व व्याप्यत्वं मुतरां न संभवति शाकपाकजत्ये व्यभिचारेण काकवादी इमामत्व व्यभिचारित्वाभावात् रूपस्वरूपोषाधिव्याभिचा- रिण्यात्मवादों रूपत्वादी च प्रत्यक्षत्वल्पखाध्यव्यभिचारित्वाभावाच कथं सर्वत्र उपाधिव्यभिचारस्य साध्यव्यभिचारानुमापकत्वमित्यतः प्रकारान्तरेण तदुपपादयति ॥ तथाहीति ॥ यत्रेति ॥ यादशहेतापित्यर्थः ॥ शुद्धसाध्यव्यापक इति ॥ सर्वाऽ युपाधिारत्यादिः महान सायोगीळकाव्यतर स्वादिरूपनिरुक्कयद्धर्माविशेषितसाध्यता छेदकाचा उछन्ननिरूपित्तव्यापकत्वविशिष्टोऽयीत्यर्थः । भवतीति शे- घः ॥ तत्रेति ॥ तादशहेतावियर्थः । शुद्धनोपाधिव्यभिचारेणेति ॥ तादशान्यतरत्वाद्यघटितेनो- पाधिव्यभिचारत्वावच्छिन्नलिनवत्वर्थः ॥ साध्यव्यभिचारानुमितिरिति ॥ साध्यव्यभिचारित्वावाञ्छ- अविधेयकानुमितिरित्यर्थः । तदुदाहरति ॥ धूमवानित्यादिना || उक्तानुनाने व्यभिचार शानिवर्तकतर्क माह ॥ व्यापकव्याभिचारिण इति । आवश्यकत्वादिति ॥ अन्यथोपाथेः साध्यापकत्वं भव. त्येवेत्याशयः अत्र धूमवान् वहरित्यादी आन्धनाभावाधिकरणं यत् महानसायोगोळकान्यतरत्यरूप यद्ध- माधिकरणं तद्वृत्तित्वरूपोपाधिव्यभिचार धूमरूपसाध्यव्याभिचारित्वव्यायन्येऽपि तादृशोपाध्यभावाधिकर णीभूतयद्धर्माधिकरणवृत्तित्वस्य केवले पाध्यभावाधिकरणवृत्तित्वरूपस्व समानाधिकरणव्याप्यतावच्छेदकधर्मा. न्तरघटितत्वेन व्याप्यतावच्छेदकत्वासंभवात् तेन रूपोपाधिव्याभिचारस्य न साध्यव्यभिचारानुमापक- त्वमित्याशयेन शुद्धनोपाधिव्यभिचारेण युक्तमिति ध्येयम् । यति ॥ यादशहेतादित्यर्थः ॥ किंचिद्धर्मा चच्छिन्नसाध्यव्यापक इति । गिजातनयत्वादिरूप यद्धविशिष्टसाध्यव्यापकताविशिष्ट एवेत्यर्थः ॥ उ. पाधिरिति । तत्स्थली यसोऽप्युपाधिरित्यर्थः तादृशव्यापकत्वमेव तत्स्थलीयसकलोपाधिसाधारणमिति समुदितग्रन्थतात्पर्थिः तत्रेति ॥ तादृश हताविलार्थः ॥ तद्धर्मवति उपाधिव्यभिचारणेति । त. द्धमाधिकरणोपाध्यभावाधिकरणवृत्तित्वत्वविशिष्टाला नवेत्यर्थः ॥ साध्यव्यभिचारानुमानमिति ॥ सा. ध्याभाववद्वात्तित्वत्वावच्छिन्नविधेयकानुमि तिरित्यर्थः तदुदाहृयोपपादयति ॥ यथा स श्यामो मित्रात- नयत्वादित्यादि ॥ आदिना वायुः प्रत्यक्षः प्रत्यक्षपाश्रयत्वादित्यादेः परिग्रहः ॥ मित्रातनये शा. कपाकजत्वव्यभिचारित्वादिति ॥ शाकपाकजवाभावाधिकर या मित्रातनयवृत्तित्वादित्यर्थः इदमुपलक्षणं प्रत्यक्षस्पर्शाश्रयत्वं प्रत्यक्षत्वव्यभिचारि बहिव्ये रूपव्यभिचारिवादित्यादिकं बोध्यं बहिध्ये रूपव्यभि-- चारित्वादिति रूपाभाववहिव्यवृत्तित्वादित्यर्थः तथाच शाकपाक जत्वव्याभिचारित्वस्य पाकवादिसाधार- तया तन्मात्रवृत्तिधर्मेण श्यामत्वव्यभिचारित्वव्याप्यत्वासंभवेऽपि रूपखरूपपाधिव्यभिचारित्वस्यात्मत्वा- दिरूपत्वादिसाधारणधर्मतया तन्मात्रवृत्तिधर्मेण प्रत्यक्षव्यभिचारित्वाभावेऽपि च शाकपाकजवाभाववन्मि- सातनयवृत्तित्वस्य काकत्वाद्यवृत्तितया रूपाभाववहिव्यवद्वृत्तित्वस्यात्मत्वादिरूपत्वाद्यवृत्तितया ततम्मानव.