पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [गुणखण्ड: प्रभा. भवस्थलाभिप्रायेण ॥ मिथस्संसर्गवन्त इति ॥ प्रत्येक रूपेण संसर्गवन्त इत्यर्थः कर्मत्वमाधेयतासंबन्धे- न घटवत् आनयनं निरूपकतासंबन्धेन घटकर्मत्ववत् कृतिः अनुकूलतासंबन्धेन घटकर्मकानयनवतीति चैन आ. श्रयतासंबन्धन घटकानयनानुकूलकृतिमानिति फलितार्थः । अत्र कर्मत्वादौ कालिकादिसंबन्धेन घटादिम- स्वसिद्धिमादायार्थान्तरवारणाय संसर्गे तात्पर्य विषयत्वविशेषणं देयम् कर्मत्वं संबन्धसामान्येन घटवदिति झानस्यापि संवन्धत्वरूपसामान्यधर्मपुरस्कारण तात्पर्य विषयाधेयतासंबन्धेन घटप्रकारकत या तादृशासिद्धिप्र. युकार्थान्तरवारणाय निरु कार्थकमिथः पदं। नच घनिष्टानयन कर्मत्वस्य प्रत्यक्षत एव सिद्धत्वात् सिद्धसाधन मिति वाच्यम् । तात्पर्यविषय इत्यस्य प्रयोक्ततात्पर्यविषयवर्तमानमहावषयार्थकतया तादृशप्रत्यक्षस्य प्र- योगसमानकालीनस्वरूपवर्तमानत्वाभावात् न सिद्धसाधनप्रसक्तिः अत्र वर्तमानभगवज्ज्ञानादिविषयत्वमा- दाय च तद्दोषवारणाय वर्तमानप्रहे केवलतात्प यविषयत्वमपहाय प्रयोक्तृतात्पर्यविषयत्वं निवेशितम् । एवं च मदुचरितवाक्यं श्रोतुरेतादृशवोधं जनयत्विति प्रयोक्तृतात्पर्य धोतृसमवेतवोधस्यैव विषयत्वेन भगव- ज्ज्ञानस्य योगिज्ञानस्य वा तादृशस्वाभावात् नोकदोष सक्तिः। नच घटमिति वाक्ये कालिकादिसंबन्धेन घ. टप्रकारककर्मत्वविशेष्य कबोध जनकत्वभ्रमवता श्रोतुरप्येतादृशबोधं जनयत्विति तात्पर्येण उच्चरितघटमिति वा. क्यस्थले कालिकसंबन्धस्यापि तादृश संसगरूपतया कमत्वे तेन संबन्धेन घटसिद्धिमादायार्थान्तरप्रसङ्ग इति बाच्य साध्यनिर्देशघटकप्रयोक्तृशब्दयाभ्रान्तप्रयोक्तृपरत्वस्वीकारणोक्तदोषाभावात् । तथाच कर्मत्वादि- कं अभ्रान्तप्रयोक्तृतात्पर्यविषयवर्तमानग्रहविषयत्वोपलाक्षताधेय स्वादिसंबन्धेन घटादिदित्यर्थः फलित इ ति ॥ योग्यतादिमत्पदोपस्थापितत्वादिति ॥ तत्र कियाथै कारकार्थानुमापकहे तुघटकपदे आका-- ड्डावत्त्वविशेषणस्य व्यर्थत्वात् बाधितत्वाच्च तत्साध्य कस्थलाभिप्रायेण तादृशविशेषणाघटितहेतुकरणं प्रत्यया- र्थकर्मत्वादौ प्रकृत्यर्थघटायनुमापकहेतृघटकपदे तु आकाडावत्त्वविशेषणमावश्यकम् । अन्यथा प्रथमान्त- घटपदनिरूपितं अबाधितार्थकत्वरूप योग्य वाव्यवधानेनोचीरतस्वरूपासत्तिमत्त्वैतदुभयं तद्विशिष्टकर्मत्वप- दोपस्थाप्यस्वरूपहेतुमात कर्मत्वे निरुक्तमाध्याभावाद्यभिचारः घट' कर्मत्वामिति वाक्यस्य घटाभेदबोधाभि. प्रायकत्वे घटकर्मत्वयोरभेदस्य बाधितत्वन प्रयोक्तः भ्रान्तत्वं घटाधेय स्वबोधाभिप्रायकत्वे समानवि. भक्तिकतादृशपदद्वयस्यधेियत्वसंबन्धेन घटप्रकारकबोधजनकत्वासंभवेन तादृशपदद्वये तादृशबोधजनक- त्वप्रत्ययस्य भ्रमरूपतया तस्य तदंश भ्रान्तत्वमिति उभयथापि ताशवाक्यप्रयोक्तः भ्रान्तत्वे. नाभ्रान्तप्रयोवृतात्पर्यघटित साध्याभावाश्यभिचारो दुवारः । तस्मात्तत्राकाावत्त्वविशेषणं देयम् । एवंच कर्मत्वपदस्य प्रत्ययत्वाभावात् तत्र प्रत्ययनिष्ठप्रकृत्युत्तरत्वरूपाकालाभावेन तद्धटितहेतोस्सुतरामभावेन न व्य- भिचारप्रसक्तिः । वहिना सिञ्चतीत्यत्र क्रियापदे तृतीयान्तवह्निपदनिरूपिताकावाया अनपेक्षितत्वेन केवलतृ. तीयान्तवह्निपदनिरूपितासत्तिमत्तृतीयापदोपस्थाप्यत्वरूपहेतुमति सेयने निरुक्तसाध्याभावाद्याभिचारवारणा. य हेतुघटकपदे योग्यत्वविशेषणम् । नीलो घटो द्रव्यं पट इत्यादौ पटपदे नीलपदनिरूपिताकासाथा अनपेक्षि. ततया निस्कयोग्यतावत्पदस्मारितहेतुमति नीलपदघटितसमुदाये अभ्रान्तप्रयोक्तघटितसाध्याभावाध- भिचारवारणाय हेतुघटकपदे पदाव्यवधानरूपासत्तिमत्त्वविशेषणम् । तादृशपदस्मारितत्वं च ताश- पदनिरूपितवृत्तिज्ञानजन्योपस्थितिविशष्यत्वं तेन घटमित्यादिवाक्यघटकामादिपदात् समवाये- नाकाशस्य स्मृतत्वेऽपि तत्र निरुक्कसाध्याभावेऽपि च न व्यभिचार: । नच घटःकर्मत्वमित्यादिवाक्यघटक घटादिपदसुप्पदयोः एकत्व प्रकारकघटविशेष्यकबोधोपयोग्याकासावत्त्वात् वह्निना सिश्चतीत्यादिवाक्यस्य बहीयं करणत्वं सेकानुकूलकृतिरियाद्यन्वयबोधौपायकयोग्यतायत्त्वात् नालीघटोद्रध्यपटइत्यादिवाक्यघटक- नीलघटपदयोरपि सुपा सहासस्तिमत्त्वाञ्च निरुक्त हेत्वधिकरणतत्तदर्थेषु विवक्षितसाध्याभावाव्याभ. चारस्तदवस्थ इति वाच्यम् । साध्यघटकतात्पर्यविषयबोधसमानाकारकबोधौपयिकत्वस्य हेतुघटका- काहादिविशेषणत्वात् एवं पूर्वोकानाकासादिवाक्यानां ताशबोधौपयिकाकाडावत्पदत्वाभावेन पक्षी- भूततदर्थेषु तादशपदघटितहेतोस्सुतरामभावेन तत्र निरुक्कसाध्याभावेऽपि न व्यभिचारप्रसक्तिः । नच