पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७९० कारकावली [गुणखण्ड भेदात् । तत्र सद्विपक्षः केवलान्वयी यथः घटोऽभिधेयः प्रमेयत्वादित्यादौ । तत्र हि सर्व- स्यैवाभिधेयत्वाद्विपक्षासत्त्वम् । असत्सपक्षः केवलव्यतिरेकी यथा पृथिवी इतरेभ्यो भिद्यते गन्धववादित्यादौ तत्र हि जलादित्रयोदशभेदस्य पूर्वमसिद्धततया निश्चितसाध्यवतः स- पक्षस्याभावः । सत्सपनविपक्षोऽन्वयव्यतिरेकी यथा वह्निमान् धूमादित्यादौ तत्र सपक्ष- स्य महानसादेविपक्षस्य जलहदादेश्च सत्त्वादिति । तत्र हि व्यतिरोकिणि व्यतिरेकव्याप्ति- साध्याभावव्यापकत्वं हेत्वभावस्य यद्भवेत् ।। १४३ ।। ज्ञानं कारणं तदर्थं व्यतिरेकव्याप्ति निक्ति ॥ साध्याभावेति ।। साध्याभावव्यापकीभूता- प्रभा. रुक्तैवेति ॥ इदं च विभागवाक्यात्प्रथमोपस्थितान्वयव्याप्तिनिरूपणं विना व्यतिरेकव्याप्तिनिरूपणमसङ्ग तमिति शङ्का निरासाय अन नन्वनुमितिहेतुष्यप्तिज्ञाने का व्याप्तिरिति जिज्ञासयैव व्याप्तिनिरूपणात् व्यतिरेक- व्याप्तेस्तादृशत्वाभावेन तन्निरूपणमयुक्तमित्याशङ्कां तज्ज्ञान स्याध्यनुमितिहेतुत्वोपन्यासेन परिहर्तु भूमिकामा ह ॥ मुक्तावळ्यामनुमानं त्रिविधमिति ॥ तत्रेति ॥ लिङ्गलयमध्य इत्यर्थः । असद्विपक्ष इति ॥ अत्यन्ताभावाप्रतियोगिसाध्य क इत्यर्थः यथाश्रुतार्थ करचे सिद्धयसिद्धिव्याघातापत्तेः ॥ विपक्षासत्त्वमि. ति ॥ विपक्षस्यात्यन्ताभावाप्रतियोगित्वस्य साध्ये असत्वमित्यर्थः ॥ असत्सपक्ष इति ॥ साध्यतावच्छे. दकरूपेणानिर्णीतसाध्यक इत्यर्थः तेन नोक्तदोषः ॥ जलादित्रयोदशभेदस्येति ॥ त्रयोदशसु भेदः त्र. यदिशभेदः जलादीनां त्रयोदशभेदः तस्येति विग्रह: जलादिप्रतियोगिक चतुर्दशभेदानां मध्ये एकैकभेदस्य स्वप्रतियोगिभिन्नत्रयोदशसु प्रसिद्धस्येत्यर्थः तादृशैककभेदघटितभेदचतुर्दशत्वावच्छिन्नस्यति यावत् जलादि- पु त्रयोदशभेदम्येति विग्रहः जलादिचतुर्दशपदार्थेषु मध्ये एकै कस्मिन् वर्तमानः तद्धटकतदितरपदार्थ. निष्ठचतुर्दशत्वव्यवहार नियामकतत्तद्ध विच्छिन्न प्रतियोगिताक: वयोदशत्वावच्छिन्नो यो भेदः तस्येत्यर्थः ताह- शभेदत्रयोदशत्वावच्छिन्नस्य एकैकस्मित्रेव प्रसिद्धस्यैवति यावत् जले प्रसिद्धी यो भेदः त्रयोदशत्वावच्छिन्नः एवं तेजसि प्रसिद्धो यो भेदः त्रयोदशत्वावच्छिन्नः एवं वाचादिधु सर्वेषु प्रत्येकं प्रसिद्धो यो भेदः त्रयोदश- त्वावच्छिन्नः तेषां चतुर्दशत्वेन तादृशचतुर्दशत्वावच्छिन्नस्यति फलितार्थः ॥ पूर्वमिति॥ अनुमितिपूर्वमित्यर्थः ।। असिद्धतयेति ॥ तादृशचतुर्दशत्तेन काप्यप्रसिद्धतयेत्यर्थ: तादृशचतुर्दशत्वावच्छिन्नाधिकरणतायाः पृथिवी- भिन्ने कुत्राप्यवर्तमानत्वात् पृधिव्यां तादृशाधिकरणतासत्त्वेऽपि अनुमितेः पूर्वं तत्रानियतत्वाच्चेति भावः यथाश्रुतं तु न सङ्घटते जलादित्रयोदशभेदस्य अभाव एवाप्रसिद्धत्वात् असाङ्गत्यापत्तेः । निश्चितसाध्यवतःसपक्ष स्याभाव इति ॥ साध्यतावच्छेदकतादृशचतुर्दशस्वे किश्चिनिष्ठविशेष्यतानिरूपितनिश्चयीयप्रकारतावच्छेद- कत्वस्याभाव इत्यर्थः तेन न सिद्धयसिद्धिभ्यां व्याघातः ॥ सत्सपक्ष इति ॥ स्वसाध्यतावच्छेदकावच्छिन्नप्र-- कारताशालिनिश्चयकत्वे सति स्वसाध्यतावच्छेदकावच्छिन्नप्रतियोगिताकाभावत्वावच्छिन्नप्रकारताशालिनिश्चय- कस्वाशय इत्यर्थः ॥ अन्वयव्यतिरेकिलिङ्गमुदाहरति ॥ यथेति ॥ अन्वयव्यतिरेकिलक्षणमुदाहरति । सत्रे- ति॥धूमादिहेतावित्यर्थः । सपक्षस्य महानसादेरिति॥वह्नित्वाद्यवच्छिन्नप्रकारतानिरूपितनिश्चयीयवि- शेभ्यताश्रयस्य महानसादेरित्यर्थः॥विपक्षस्य जलहदादेश्चेति ॥ वहित्वावच्छिन्न प्रतियोगिताकाभावाद. दिनकरीयम्. तत्र तेषु मध्ये ॥ असद्विपक्ष इति । अत्यन्ताभावाप्रतियोगिताध्यक इत्यर्थः । यथाश्रुते सिद्धय- सिद्धिच्याघातात् । अत्यन्ताभावाप्रतियोगित्वस्य च प्रमेयत्वादी सत्त्वाल्लक्षणसमन्वयः नचैतन्न सम्भवसि प्रमाविषय स्वरूपस्य तस्य नानात्वेनाननुगमादिति वाच्यं प्रमात्वस्यैव परम्परासम्बन्धेनानुगतत्वात् । इत्थं च प्रमेयत्वादेयंतिरेकित्वभ्रमेऽपि केवलान्वयित्वमेवेत्ति मन्तव्यम् । असत्सपक्ष इति ॥ सिद्धयासिद्धि- याघातादनाप्यगृहीतहेतुसहचारं यद्धतिरेकिसाध्यं तत्कत्वमर्थो बोध्यः ।। सत्सपक्षेति । गृहीतान्वय.