पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । चारेणान्वयव्याप्तिरेव गृह्यते न तु व्यतिरेकव्याप्तिज्ञानमपि कारणम् । यल व्यतिरेकसहचा- राव्यानिग्रहस्तद्वयतिरेकी त्युच्यते साध्यप्रसिद्धिस्तु घटादावेव जायते पश्चात् पृथिवीत्वा- वच्छेदेन साध्यत इति वदन्ति ॥१४२॥१४३ ।। प्रभा. व्यवस्थाप्य केवलन्यतिरोकिलिङ्गोदाहरणत्वेन इतरभेदसाध्यकगन्धरूपलिङ्गप्रतिपादकमुक्तावळीप्रन्थविरोधा- पत्तेः तस्मान्नैवं व्याख्येयमिति । आचार्यानुयायिनस्तु अनुमितिसामान्ये हेतुसमानाधिकरणेत्यादिव्याप्तिझा- नमेव कारणं सर्च मतसिद्धन्वात् नतु साध्याभावव्यापकीभूनाभाव प्रतियोगित्वज्ञानं कारणं अन्यथासिद्धत्वात् केवलान्वायत्वग्रहकालीनानुमितो व्यभिचाराचात एव तादृश प्रतियोगित्वस्य न व्याप्तिस्वरूपत्वं नच पृथि - वी इतरेभ्यो भिद्यते गन्धवत्वादित्यादावनुमिन्युनुपपत्तिः तत्रान्वय सहचारग्रहाभावेनान्वयव्याप्तिग्रहासंभ- वादिति वाच्यम् तत्र व्यतिरेकसहवार ज्ञानेनैवान्वयव्याप्तिज्ञानसंभवात् अन्य यसहचारज्ञानस्येव क्वचिद्यति. कव्यभिचारज्ञानस्य स्थलविशेष व्यभिचारशक्षानिरासकन्वेन हेतुत्वस्वीकारात् एवं साध्यसाधनसहचारज्ञान- जन्यतदन्यसहचारज्ञानाजन्यव्याप्तिज्ञानावशेष्यत्वं केवलान्वयिलिङ्गत्व अन्वय सहवारज्ञानाजन्यव्यतिरेक सह वारव्याप्तिज्ञानजन्यव्याप्ति प्रहविशेष्यत्वं केवलव्यतिरेकिलित्वं उभय सहचारज्ञानजन्यव्याप्तिमहविशेष्य. वमन्वयव्यतिरोकित्वामति लिङ्गस्य वैविध्यं बोध्या मेति बदन्ति । तन्मतमुपन्यस्यति । केचि. विति ॥ व्यतिरेकसहचारेण व्यतिरेकसहवारज्ञानेनापि । अन्वयव्याप्तिरेवेत्वत्र एषकारेण सा ध्याभावव्यापकीभूनाभाव प्रतियोगित्वस्य गृह्य माणत्वं व्यवाच्यते । नन्वेवं कारणाभावाध्यतिरेकव्याप्तिज्ञा नानुत्पत्त्या हेतोस्तादृशज्ञानविशेष्यन्त्ररूपव्यतिरोकालगन्यानुपपत्तिः इत्यत्र इष्टा पत्तिमाह ॥ त्विति ॥ अवधारणार्थकतुशब्दः कारणमित्युत्तरं योज्यः ॥ व्यतिरेकव्याप्तिज्ञानमिति ॥ अनुमितावियादिः अ- नुमितौ व्यतिरेकस्य व्याप्तित्तानभ्युपगमात् तज्ज्ञानं करणमय न भवतीत्यर्थः तथाच तादृशज्ञानस्य कारणा स्वाभावाद्धेतोः तज्ज्ञ नविशेष्यत्वरूपव्यांतरे किलिङ्गत्वाभावेऽपि न क्षतिरिति भावः नन्वे सति लिङ्गस्य व्य- तिरेकित्वव्यवहाराद्यनुपपत्तिरत आह || यत्रेति ॥ यदिशष्य केन्यर्थः ॥ व्यतिरेकसहचारादिति !! तज्ज्ञानादित्यर्थः जन्यत्वं प्रयोज्यत्वं वा पञ्चम्यर्थः ॥ तद्वयतिरेकीत्युच्यत इति ॥ तालिङ्ग व्यतिरोकि- शब्दन व्यवहियत इत्यर्थः तथाच व्यतिरेकसहचारज्ञानजन्मव्याप्तिज्ञानविष्यत्वमेव एतन्मते व्यतिरेकि- स्वमिति नोक्तानुपपत्तिरिति भावः। ननु कुत्राप साध्यतावच्छेदकरूपेण साध्य प्रसिद्धयभावात् कथमन्वय- व्याप्तिग्रह इत्यत आह ॥ साध्यप्रसिद्धिस्त्विति ॥ साध्यतावच्छेदकरूपेण माध्यनिर्णयोऽपीत्यर्थः ॥ घटादावेवेति ।। पक्षकदेशघटादावेवेत्यर्थः ॥ जायत इति ।। घटः जलादिप्रतियोगिभेदचतुर्दशत्वाद्य. वच्छिन्नवानित्याप्तवाक्यादादिः तादृशचतुर्दशत्वावाँच्छन्नवान् गन्धवत्वात्पटादिवदित्यनुमानेन वा जग्यत इति तात्पर्याथः । नन्वेवं सात पृथिवीत्वसामानाधिकरण्येन सा यसिद्धेः प्रतिबन्धिकायास्सत्त्वात् कथं पृ. थिवीतरभिन्नत्यनुमितिरित्यत आह ॥ पश्चादिति ॥ उक्तरीत्या घटत्वाद्यवच्छिन्ने साध्यतावच्छेदकरूपेण साध्यनिश्चयोत्तरमित्यर्थः ॥ साध्यत इति निरुक्तभेदचतुर्दशत्वावच्छिन्नमित्यादिः अनुमीयत इत्यर्थः तथा च पृथिवीत्वसामानाधिकरण्येन साध्यसिद्धिसत्त्वेऽपि तस्या अवच्छेदकावच्छेदेन निरुतानुमितौ अप्रतिब. दिनकरीयम्. सव्यतिरेकसहचारेण । अन्वयव्याप्तिरवे येवकारेण व्यातरेकश्याप्तेयुदासः । नन्वेवं व्यतिरेकव्याप्तिज्ञानरूपका रणाभावात् कथं व्यतिरेक्यनुमितिरत आह ॥ न स्विति ॥ व्यतिरेकव्याप्तिानामत्यस्यानुमिताावल्यादिः । नन्यन्वयध्याप्तिज्ञानस्यैव हेतुत्वे कथं व्यतिरेकीनि व्यवहार इत्यत आह ॥ यत्रेति ॥ ननु पृथिवीतभ्यो भिदाने पृथिवीस्वादित्यादौ साध्यम्येतरभेदादेरमा मद्धवन कथं यास र कपह वापग्रह इयत आह || साध्यप्रासे द्विस्त्विति ॥ ननु घटादी साध्ये नील कथं न त भन नमतरत आह ।। पश्चादिति ॥ अव छेद - कावच्छेदेनानामिती सामानाधिकरण्येन साध्यसिद्धरप्रतिबन्धकत्वादिति भावः । अत्र चान्वयभ्याप्तिघटक-