पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७९७ मुक्तावली-प्रभा-दिनकरीयसमन्विता । हीतं तवान्यतरसिद्धौ जायमानायां गृहसत्त्वबाधाद्वहिःसत्त्वमनुमितौ भासते । एवं पीनो देवदत्तो दिवा न भुङ्क्त इत्यादी पीनत्वस्य भोजनव्याप्यत्वावगमात् भोजनसिद्धौ दिवाभो- जनबाधे रात्रिभोजनं सिध्यतीति । अभावप्रत्यक्षस्यानुभावकत्वादनुपलम्मोऽपि न प्रमाणा- प्रभा- क्वान् यथा घटत्वमिति व्यतिरे किन्यायप्रयोगाधीनशाब्दबोधोत्तरकालीनबहिःसत्त्वगृहस्थत्वान्यतरब्याप्य- जीवित्ववान् जीवी इत्याकारकमानसपरामर्शोत्तर वेत्यर्थः । तत्रेति । जीवित्वावच्छिन्न इत्यर्थः ॥ अन्य. तरसिद्धौ जायमानायामिति ॥ एतस्यानुमित्तावित्युत्तरेणान्वयः । तथाच जायमानान्यतरसिद्धयात्मका- नुमिताविति योजनयार्थः फलितः । यद्यपि परामर्शानन्तरकालीनतादृशसिद्धिरनुमितिरूपैव तथापि स्फुटप्रतिप- त्यर्थ अनुमितावित्युक्तमिति ध्येयम् ॥ गृहसत्वबाधादिति || गृहसत्त्वाभावप्रकारकजीविविशेष्यकनिर्णय . सहकृतानिरुक्तपरामर्शादित्यर्थः ॥ बहिस्सत्त्वमिति ॥ बहिस्सत्त्वमेवेत्यर्थः ॥ भासत इति ॥ विधेय- ताश्रय इत्यर्थः बहिस्सत्त्वमात्रस्य तादृश' नुमितिनिरूपितविधेयत्वं व्यापकतावच्छेदकानरुक्तान्यतरत्वेन तद. नवच्छेदकबहिस्सत्वेन वेत्यन्यदेतत् । स्वतन्त्रास्तु व्यभिचाराग्रह सह कृतत्वात बहिस्सत्त्वाभावगृहासत्त्वविशि- धजीवित्वाभाव योः गृहस्थितघटाद्यतर्भावेण सहवारज्ञानात्ताह राजीवित्वविशेष्यकबहिस्सत्त्वनिरूपितव्यति रेकव्याप्तिज्ञानोत्तरं जायमानवहि सत्त्वव्याप्यगृहासत्त्वविशिष्टजीवित्वाभाववान् जीबीति परामर्शात् जीवी ब हिस्सत्त्ववान् गृहासत्त्वे सति जीवित्वात् यो बहिस्सत्त्वाभाववान् सः गृहासत्त्वे सति जीवित्वाभाववान् यथा गृह स्थितघट इत्यादिव्यतिरेकन्यायाधीनशाब्दबोधोत्तरकाली नवहिस्सत्त्वव्याप्यगृहासत्त्वविशिष्टजीवित्ववान् जी- वीति व्यतिरेकव्याप्तिविशिष्टहेतुप्रकारकपरामर्शाद्वा जीवी बहिस्सत्यवानित्ति व्यापकतावच्छेदकबहिस्सत्त्वत्वेनैव बहिःसत्त्वविधेयकानुमित्तिरुत्पद्यत इत्याहुः । एतावता श्रुतार्थान्यथानुपपत्तेरनुमानभिन्नप्रमाणत्वं निरस्येदानी दृ- धाान्यथानुपपत्तेस्तादृशप्रमाणत्वं निरसितुं तामुदाहरति । एवमिति ॥ पीनो देवदत्तो दिवा न भु इक्त इत्यादाविति ॥ यादशदेवदत्ते पीनत्वं दिवा अभुधानत्वमपि दृष्टं दिवा अभुञानस्य सस्य पान स्वान्यथानुपपत्तिप्रमाणेन तादृशपुरुषविशेष्यकरात्रिभोजनप्रकारकार्थापत्तिप्रमा जन्यते इय मेव दृष्टान्यथानु- पपत्तिः। यद्यध्याप्तवाक्यात देवदत्ते पीनत्वदिवाऽभुजानत्वयोरवगमेऽपि पीनत्वान्यथानुपपत्तिप्रमाणजन्या दि- वा अभुजानपुरुषविशेष्यकरात्रिभोजनप्रकारकार्थापत्तिप्रमा संभवतीत्यत्त एव पीनो देवदत्तो दिवा न भुक्त इति दृष्टे श्रुते वेति तत्र तत्रोक्तिसङ्गच्छते । तथापि श्रुतार्थान्यथानुपपत्तेरुदाहृतत्वादेतद्रन्थस्यापि तत्परत्वे पौनरुक्त्यमिति दृष्टार्थान्यथानुपपत्तिमात्रपरत्वमङ्गीकृतं अत्र निरुक्तश्रुतार्थान्यथानुपपत्तिप्रमाणकार्थापत्तिः दृष्टा- न्यथानुपपत्तिप्रमाणकाधापत्तिश्चाभिधेयार्थापत्तिप्रमैवेति बोध्यम् । दिवा न भुङ्क्त इत्यादावित्थत्रादिपदादा रमकपिधानानुकूलकृतिबोधतात्पर्येण द्वारमित्यादिवाक्यं प्रयुक्तं पिधेहीति क्रियापदं न प्रयुक्तमित्यादः परिग्रहः। तत्र द्वारमिति वाक्ये निरुतप्रतीतीच्छयोच्चारतत्वरूपतात्पर्यान्यथानुपपत्तिवानरूपार्थापत्तिप्रमाणेन द्वारमिति कारकपदं पिधेहीत्यध्याहृतक्रियापदविशिष्टमित्यर्थापत्तिपमा जायते इयमेवाभिधानार्थापत्तिप्रमे- त्युच्यते एतादृशान्यथानुपपत्तिज्ञानय तत्करणकार्थापत्तर नुमितिरूपत्वप्रतिपादनेन प्रामाण्यं निरसितुं न्या. तिक्षानं प्रदर्शयति ॥ पीनत्वस्येति ॥ मासोपवासिनि तापसे दिवाभोजनरात्रिभोजनान्यतराभावीनत्वा. भावयोः सहचारहानेनेत्यादिः । विशेष्यत्वं षष्ठयर्थः ॥ भोजनव्याप्यत्वावगमादिति ॥ दिवाभोजनरा. विभाजनान्यतराभावव्यापकाभावप्रतियोगित्वरूपव्याप्तिप्रकारकनिश्चयसंभवादित्यर्थः तादृशनिश्चयजन्यता. दृशन्याप्तिविशिष्टपीनत्ववान् पीन इति परामर्शादिति यावत् । इदमुपलक्षणं पीनो दिवाभोजनरात्रिभो- जनान्यतरवान् पानत्वात् यो यस्तादृशान्यतराभावचान् स पानस्वाभाक्वान् यथा मासोपवासी तापस इत्यादिध्यतिरोकिन्यायाधीनशाब्दबोधोत्तरकालीनताशपरामर्शादित्यपि बोध्यम् ॥ भोजनसिद्धाविति॥ दिवाभोजनरात्रिभोजनान्यतरनिष्ठविधेयताशाल्यनुमितावित्यर्थः । दिवाभोजनबाध इति ॥ दिवाभो- कृत्वाभानिश्वये सतीत्यर्थः ॥ रात्रिभोजनमिति ॥ रात्रिभोजनमात्रमित्यर्थः ॥ बिभ्यतीति॥