पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावल्ली [गुणखण्ड पुरुषविशेषणत्वाभावात् । नित्ये च शौचादिकं पुरुषविशेषणं तेन शौचादिज्ञानाधीनकृति- साध्यताज्ञानात् तन्त्र प्रवृत्तिः । ननु तदपेक्षया लाघवेन बलवदनिष्टाननुबन्धीष्टसाधनतावि. षयककार्यताशानमेव हेतुरस्तु वलवदनिष्टाननुबन्धित्वं चेष्टोत्पत्तिनान्तरीयकदुःखा- प्रभा. ति ॥ पुरुषवृत्तित्वाभावादित्यर्थः तथाच हेतुघटककामनायां तत्कालीनत्वविशेषणदानात तत्कालीनकामनाविष. यसाधनस्वघटितलिझानजन्य तादृशकार्यताज्ञानं तत्कालीनप्रवृत्तिकारणमिति फलितम् । एवंच तृप्तिकालीनपुरुषे कालविशेषघटितालिशज्ञानाधीनतादृशकार्यताज्ञानरूपकारणाभावात् तृप्तिकाले न तस्य प्रवृत्तिरिति भावः। ननु स. मते काम्ये कर्मणि इष्टसाधनताहानशून्यकाले प्रवृत्तेरननुभाविकत्वात तदनुरोधेनेतन्मते इष्टसाधनत्वघटितलि. ब्रह्मानाधीनकार्यताज्ञानस्य प्रवर्तकत्वस्वीकारे नित्ये कणि इष्टाभावेन इष्टसाधनताज्ञानं विनापि प्रवृत्तेसा- नुभवासिद्धतया स्वेच्छाधीनमत्कृति विना असत्त्वविशिष्टसत्त्वरूपलिशज्ञानाधीन कार्यताज्ञानाप्रवृत्यापत्तेः अत आह । नित्य इति । सन्ध्यावन्दनादावित्यर्थः ॥ शौचादिकमिति || आदिना विहित कालजीवित्वादे: परिग्रहः । पुरुषविशेषणमिति ॥ स्वविशेषणशब्देन विवक्षितमित्यर्थः तथाच प्रकृते शुचित्वविहितका- लजीवित्वादेरेव स्वविशेषणशब्दविषयतात्पर्यायत या स्वरूपसंबन्ध स्यै त्र मतुबस्तात्पर्यविषयार्थतया च शुचि. त्वाद्याश्रयत्वरूपलिङ्गज्ञानाधीनतादृशकार्यताज्ञानस्यैव प्रवर्तकत्वलाभान्न लिङ्गान्तरज्ञानजन्य कार्यताज्ञानात् प्रवृ- त्यापत्तिरिति भावः उक्तार्थमेव प्रकाशयति ॥ तेनेति ॥ त्वविशेषणशब्देन शुचितादेविवक्षितत्वेनेत्यर्थः ॥ शौचादिज्ञानाधीनकृतिसाध्यताज्ञानादिति ॥ तादृशज्ञानादेवेत्यर्थः । तत्रेति ॥ सन्ध्यावन्दनादिक- मणीव्यर्थः ।। प्रवृत्तिरिति ॥ संभवतीति शेषः । नैयायिकश्शक्कते ।। नन्विति ॥ तदपेक्षयेति ॥ बल- बदनिष्टाननुबन्धित्व विशिष्टेष्टसाधनताज्ञानजन्य कार्यताज्ञानत्वेन हेतुत्वापेक्षयेत्यर्थः ॥ लाघवेनेति ॥ जन्य. त्वस्य ज्ञानत्वस्य चानिवेशप्रयुक्तलाघवेनेत्यर्थः ॥ बलवदनिष्टाननुवन्धीष्टसाधनताज्ञानमेवेति ॥ बलवदनिधाननुबन्धित्वेटसाधनत्वकृतिमाध्यताविषयकज्ञान मेवेत्यर्धः ॥ हेतुरस्त्यिति ॥ निरुक्तत्रितयविष. पकज्ञानत्वेन कारणं भवस्वित्यर्थः । ननु बलवदनिष्टाननुवन्धित्वज्ञानस्य प्रवृत्तिहेतुत्वे मुक्तिकामस्य तीर्थयात्रा दौ स्वर्गकामस्य ज्योतिष्टोमादी प्रवृत्त्यनुपपत्तिः कायशोषणादिरूपयलवदुःखसाधनत्वात् एवमत्युष्णोदक स्नानादौ प्रवृत्यापत्तिः अल्पदुःखसाधनस्वादित्यत आह || बलवदनिष्टा ननुवन्धित्वं चेति ॥ अवधा रणार्थकचकारः दुःखाजनकत्वमित्युत्तरं योज्यः ॥ इष्टोत्पत्तिनान्तरीयकेति ॥ इष्टोत्पत्तिनियतपूर्व त्तिसाधनकर्मजन्यं यदुःखं तदतिरिक्तदुःखाजनक वरूपमे वे त्यर्थः । तथाच दुःखोत्पत्तिनान्तरीयकदुःखभिन्नदुःख त्वरूपपारिभाषिकमेव दुःखनिष्टबलवत्त्वामह विवक्षितमिति नोक्तानुपपत्यापत्तिरिति भावः । नन्वेवं स- दिनकरीयम्. स्वविशेषणत्वादत आह ॥ नित्ये शौचादिकमिति ॥ आदिना विहिततःकर्मकालस्य परिप्रहः न च का- लस्य कथं पुरुषविशेषणस्वमिति वाच्यं स्ववृत्तिजीवनवत्वसम्बन्धेन तस्य पुरुषविशेषणस्यात् विहितकालजी. विस्वादेर्वादिपदेन प्रहणात् तथा च नित्यगोचरप्रवृत्तिस्थले खविशेषणपदेन विशेष्यतत्काली- नशुचित्वादिरूपविशेषणमेव प्राह्ममिति न पूर्वोक्कातिप्रसङ्ग इति भावः । नैयायिकः शकते ॥ नन्विति ॥ तदपेक्षया बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनताज्ञानजन्य कृतिसाध्यताज्ञानापेक्षया ॥ लाघवेनेति ॥ नियमादिघटितजन्यत्वापेक्षया विषयत्वस्य लघुत्वादिति भावः । ननु बलवदनिष्टाजनकत्वज्ञानं न हेतुः क. चिदायाससाध्ये बहुतरस्यापि दुःखस्याबलवत्त्वात् क्वचिदल्पस्य दुःखस्य बलवत्त्वादनुगतस्याबलवत्त्वस्य ब. सवत्त्वस्य च दुर्वचत्वादित्यत आह ॥ बलवदनिष्टाननुबन्धित्वं चेति ॥ इष्टोत्पत्तीति ॥ इष्टोत्पत्ति नान्तरीयकं यदुःखं तदपेक्षयातिरिकं यदुःख तदजनकत्त्वमित्यर्थः । एतेन मधुविषसम्पृक्तानभोजने प्रवृ- त्यापत्तिरपास्ता । इष्टोत्पत्तिनान्तरीयकदुः खातिरिक्तस्य मरणदुःखस्य तेन जननात् । अत्र केचित् मुखमा सजनके कर्मणीटोत्पतिनान्तरीयकदुःखमप्रसिद्धमिति तत्र प्रवृत्त्यभावप्रसङ्ग इति तदयुक्तम् कष्टं कर्मेति न्या.