पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्त्रिता । प्रवृत्यनुकूलव्यापारस्य तात्पर्यरूपतया लिादिरूपचेतननिष्ठतादाव्यागारस्य शब्दभावनारूपतया उभय- साधारण नुगतरूपाभावेनोभयघटकन येकविषयज्ञानदयस्याननिप्र पक्तानुगतरूपाभावात् प्रत्येकरूपेण परे- स्छाधीनप्रवृत्तिमात्रे हेतुतायां परस्परं व्यभिचारित्वेन कथं ज्ञानस्य तन्मते प्रवर्तकत्वमिति चेदन काँचत्त - दनुयायिनः चेतननिष्ठतात्पर्य अचेतननिष्ठशब्दभावनां च प्रवृत्त्यनुकूलव्यापार वेनानुगमव्य तादृशव्यापारत्वा- वच्छिन्नविषयताशालिज्ञानत्वेनानुगतरूपेण प्रवृत्तिहेतुत्व स्वीकारात् नोकदोष इत्याहुः । तदसत् तात्पर्यभाव- नानिष्ठप्रवृत्यनुकूलत्वस्य प्रवृत्तिनिरूपितज्ञाननिष्ठविषयतासंवन्धावच्छिन्नावच्छेदकत्वरूपतथा तस्व स्वरूपभे- देन भिन्नत्वात् अनुगतधर्मरूपत्वासंभवात्तादशावच्छेदकत्वस्य खरूपातिरिक्ताखण्डोपाधिख्यत्वेऽपि जाय- खण्डोपाध्यतिरिक्तपदार्थस्य स्वरूप तोऽवच्छेदक त्रासमवेन उभर वाचारणानुगतधर्माप्रसिद्धथा तबोरवच्छेदक. स्वासंभवात् । अन्यथा अवच्छेदकत्वस्येव स्वरूपतः कारणत्वस्यापि स्वीकारापत्तेः । नचेष्टापत्तिः सर्वसिद्धा- न्तविरुद्धत्वात् प्रवृत्तिकारणतावच्छेदकत्वेन प्रवृत्तिकारणतावच्छेदक ये आस्माश्रयापत्तिप्रसाच अन्येतु नि. रुकतात्पर्यशब्दभावनपोरन्यतरत्वेनावच्छेदकत्वस्वीकारेण तादृशान्यतरत्वाच्छिन्नविषयताशालिज्ञानत्वेन है. तुत्व संभवात् नाननुगमः नवा आत्माश्रय इत्याहुः तन्नाचार्यादितात्पर्यस्य तादृशतात्पर्यत्वेन शब्दमावताया- श्व ताशभावनात्वेन ज्ञानमेव प्रवर्तक आचार्य प्ररणया करामोत्यादिव्यवहारात् नगु तादृशाम्यतरत्वेनान्य- ताज्ञानं आचार्यतात्पर्यत्वादिना तादृश तात्पर्यज्ञानाभावदशायां अखण्डभेदरूपतादृशान्यतरत्नस्य तव्यक्तित्वा- वच्छिन्नप्रकारतानिरूपिततादृशतात्पर्धनिष्ठनिधयनाशालिज्ञानात् तव्यक्तिविशिष्टवानाचार्य इत्याकारकादपि प्र. वृत्त्यापत्ते: । अपरेतु स्वाव्यवहितोत्तरक्षणांपत्तिकचसंबन्धेन इटसाधनताज्ञानादिरूपकारणवैशिष्टयं प्रवृती निवेश्य तत्तत्कारणावशिष्टप्रवृत्ति प्रति तस्य तस्य हेतुत्वस्वीकारान्न व्यभिचारप्रसक्तिः कारणात्य कार्यताव. च्छेदकप्रवेशस्यादोषत्वादित्याहुः तदसत् अनन्तकार्यकारणभावाभ्युपगमे कारणवैशिष्टयमनिवेश्यैव तद्यक्ति प्रति तयक्तहेतुत्वस्वीकारणापि व्यभिचारवारणसंभवात् ईशप्रयासवैफल्यात्सामान्यकार्यकारणभावापत्रस्येव विशेष कार्यकारणभावव कारादन्यथा घटविशेष प्राते राममविशेषस्य हेतुत्वासात् । अस्मद्गुरुचरणास्तु इष्टसाधनताज्ञानजन्यखेच्छाधीनप्रवृत्तिमाने जन्यतावच्छेदकत्तया एक वेजात्सयङ्गीकृ य तदवच्छिन्न प्रति इष्टसा. धनताज्ञानस्य हेतुस्वमेवं आचार्याभिप्राय ज्ञानजन्य प्रवृत्तिमाले एक वैजात्यं परिकल्प्य तादृशावेजात्यावच्छिन्नं प्रति आचार्याभिप्रायस्य हेतुत्वं एवं राज द्यभिप्रायज्ञानजन्यप्रवृत्तिमात्रे उक्तरीत्या वैजात्यं परिकल्प्य कार्य: कारणभावः स्वीकार्यः। एवमेव शब्दभावनाज्ञानजन्यप्रवृत्तावपि वैजात्यं परिकल्प्य कार्यकारणभावः स्वीकार्य: चेतनाचेतनभेदेन कार्यकारणभावमझीकुर्वतां भट्टानां निरुतार्थ एव निगूढाभिप्राय इति समादधिरे । अ- त्रोक्तरीत्या कार्यकारणभावस्य भानुमतत्वेऽपि इष्टसाधनताज्ञानेषु आचार्थतात्पर्य विषयकज्ञानेषु शब्दभावना- विषयकज्ञानेषु च प्रवृत्तित्वावच्छिन्नजनकतावच्छेदकतया मानसत्वव्याप्य मेकवैजात्यमजीकृत्य तादृशवैजाब- पुरस्कारेण सामान्यकार्यकारणभावोऽपि संभवति तत्कालीनवपरितेसाधनताज्ञानस्य शाब्दबोधोत्तरकालीन मानसस्यैव नैयायिकमते प्रवृत्तिहेतुत्ववत् लिङादिपदज्ञानजन्यशब्दभावनाशाब्दबोधोत्तरकालीनशब्दभावना. विषयकमानासेकज्ञानस्यैव स्तुत्यर्थवादरूपवेदार्थज्ञानजन्यफलादिनिष्ठोत्कटेच्छाविषयत्वरूप प्रशस्तत्वज्ञानानन्त. रभाविनः प्रवृत्तिहेतुत्वात् एवमाचार्याधुतरितस्वीयतात्पर्यवोधकघटमानांतवाक्यश्रवणजन्यशाब्दवोधा. तरकालमेव मानसिकस्याचार्यादितात्पर्यज्ञानस्य श्रोतुर्जायमानतया तस्यैव प्रवृत्तिहेतुत्वाच्च नोक्तदोषप्रस- कि: । एतेन इष्टसाधनताज्ञानादिषु न वैजायराभवः अनुमितित्वादिना साइयांत् तद्वारणाय तादृशजाते. मा- नसत्वव्याप्यत्वस्वीकारे न्यूनवृत्तितया तस्याः कारणतानच्छेदक वासंभव इति दूषणं प्रत्युक्तम् । सर्वत्र मानसज्ञानस्यैव प्रवर्तकत्वात् तस्मासामान्य कार्यकारणभावोऽपि तन्मते संभवतीति तिभाति । एतादृशरीत्या क्वचिोदष्टसाधनताज्ञानस्य कचित्प्रेरणादिज्ञानस्य कचित् सदभावनाच- स्याननुगतरूपेणानुगतरूपण वा हेनुवप्राप्त्या सर्वत्र नेष्टसाधनत ज्ञानस्य हेतुत्वं मभिचारादि- साहुः । तन्न स्वेच्छाधीनप्रवृत्तिस्थले कृप्तकारणभावस्रा इष्टसाधनताज्ञानस्यैव सर्वत्र हेतुत्वसंभवात् नानार्थप्रे-