पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८२४ कारिकावली [गुणखण्डः णां मुक्तत्वे तु स्वस्य स्वर्गादिफलं यावन्नित्यनैमित्तिकानुष्ठानम्य सामान्यतः स्वर्गजनकत्वान् । पण्डापूर्वार्थ प्रवृत्तिश्च न सम्भवति । न हि तत्सुग्वदुःखाभाववस्वतः पुरुष र्थः न वा तत्सा- धनम् । प्रत्यवायानुत्पत्तौ कथं प्रवृत्तिरिति चेदित्यम् । यथा हि नित्ये कृते प्रत्यवायाभावम्तिष्ठति प्रमा. संभवतीयाशयः ॥ गयाश्राद्धादाविवेति ॥ आदिना ब्रह्म कपालधाद्धादेः परिग्रह गयायां पिण्डदानं च पितृ- प्रीतिकरं भवेदिति वचनेन गयाश्राद्धम्य पितृतृप्नि हेतुत्व प्रतिपादनात् तदनुरोधेन पितृनिष्टतृप्ति प्रत्युद्देश्यत्वसं- बन्धेन गयात्रा द्वात्य हेतुत्वाची कारवदित्यर्थः ॥ क्वचिदिति ॥ अहन्यहान कर्तव्यपितृप्रीतिफलश्रा. द्धादावीत्यर्थः ।) कल्पनादिति ॥ दद्यादहरहः श्राद्धामन्यायुक्तवचनावरोधापत्या स्वीकरणीयत्वादित्यर्थः ।। अत एवेति ॥ कचिपितृप्रीलादेरपि श्राइफलस्वस्वीकारादेवेत्यर्थः । उक्तमिति । भौरित्यादिः॥ शास्त्रा- दार्शन मिति ॥ अर्थवादाद्यनुपस्थित मेवेत्यर्थः ॥ अनुष्टातुरिति ॥ अनुशानु संभवतीति तोरित्यर्थः ॥ उ- त्सर्ग इति ॥ यः कर्ता म फलमो केति नियम इत्यादिः बहुम्थले तथा संभवाभिप्रायक एवेत्यर्थः। नतु सार्वत्रि- कः उक्तस्थले व्यभिचारादिति भावः। ननु गया श्राद्धादेः तृतृप्यादि फलकन्वं न संभवति मुक्तपितृक पुरुषा- नुष्ठित तादृशधादे व्यभिचारादित्याशङ्का परिहरति ॥ पिनणामिति ॥ मुक्तत्वे स्विति || एकविंशतिदुः. खध्वं सत्त्वे स्वित्यर्थ अवधारणार्थकतुशब्दः वर्ग इन्युत प्रायः ॥ स्वस्यति ॥ श्राद्ध कर्तुरित्यर्थः ॥ स्व गै इति स्वर्ग एवेत्यर्थः । तत्र हेतुमार ॥ यावदिति ॥ सर्वम्य नैमित्तिक नित्य कर्मानुष्टानस्येत्यर्थः । सा- मान्यत इति । विहित कर्मत्वेन रूपेणेत्यर्थः ॥ स्वर्गफलकत्वादिति ॥ स्वर्गफल कन्वाङ्गीकारादित्यर्थः तथा म स्वगम्स्यात्सर्वान्प्र-यविशिष्टत्वादिति न्यायेन यत्र विशेषफलाश्रवणं श्रुन फलस्य बोधो वा तत्र स्वर्ग. फलप्रतिपादनात् मुक्कांपतृ कर्तृकश्राद्धस्य शरीमहाकारणाभावेन पितरि तृप्तरूपफलानु पत्त्या तर कलकत्वासंभ वेन सामान्यशास्त्रप्रतिपायस्वर्गफलकत्वस्वीकारेऽपि गयायां पिण्डद नं त्यादिवचनस्ट नाप्रामाण्यं सकलका. रणसमवहितस्यैव गयाश्रद्धादेः तृप्त्यादिफलकत्वस्व तादृशवचन तात्पधन्वादिति भावः। पूर्व सन्ध्योपास- नादेः पठापूर्व फलकत्वं न संभवनीति तस्याश्रुतत्वादिति दूषितम् । इदानीं तस्य फल यमेव न संभवतीति दू. पयति ॥ पण्डापूर्वार्थमिति ॥ पण्डापूर्वमुद्दिश्येत्यर्थः ॥ प्रवृत्तिश्चेति ॥ मन्थ्योपाय नादिविधेयक प्रव. त्तिवेत्यर्थः अवधारणार्थकच शब्दः नेन्युत्तरं योज्यः॥ न संभवतीति ॥ नैवोत्पत्तमहतीत्यर्थः । एतदेवोपपा- दयति ।। नहीति ॥ तदिति ॥ पण्टापूर्वमित्यर्थः ॥ सुखदुःखाभाववदिति ॥ मुखमिव दुःखाभाव इवेत्यर्थः ॥ स्वतःपुरुषार्थ इति ॥ स्वज्ञानमात्रजन्यामिलापाविषय इत्यर्थः तथाच पठापूर्वस्य सुख- दुःखाभादयोरिव खज्ञानमात्रजन्याभिलाषाविषयत्वाभावान्न तस्य फलत्वमिति भावः । नन्वेवमपि विधेयत- या प्रवृत्तिरास्तामत आह ॥ नचेति ॥ नापीत्यर्थः । नत्साधनमिति ॥ फलसाधनमित्यर्थः । फलसाधन त्वपण्डत्व योविरुद्धत्वादिति भावः । ननु नैयायिकमते प्रत्यदायानुगपत्तेः कथं फलन्वं स्वत: पुरुषार्थत्वाभावात् दुःखानुत्पत्तिरूप पुरुषार्थसाधनत्वात्प्रवृत्तिरित्यपि न दुःखप्रागभावरूपदुःख नु-पत्तेरजन्यतया तस्य फलत्वासं- भवात् प्रत्यवायानुत्पत्तेः तत्साधनत्व।संभवाचेत्याशयेनाक्षिपति ॥ प्रत्यवायानुत्पत्ताविति ॥ प्रत्यवाय - प्रागभाव इत्यर्थः । कथं प्रवृत्तिरिति । उक्तगत्या तस्य उद्देश्यविधेयतान्यत्तराभानदत्याशयः। परिहर- ति ॥ इत्थमिति ॥ वक्ष्यमाणप्रकारणेत्यर्थः । तादृश प्रकारमेवाह ॥ तथाहीति ॥ नित्ये कृते इति । दिनकरीयम् . वानियम एव स्यादिति भावः पण्डापूर्व स्वीकारऽपि त साधनताज्ञानस्य प्रवर्तकत्वं न सम्भवतीत्याह॥प ण्डापूर्वार्थमिति ॥ न वा तत्साधनामिनि ॥ तथा चेच्छाविषयत्वाभावेन फलन्याभावान्न तत्साध न ताज्ञ नं प्रवर्तकमिति भावः । ननु स्वन्मतेाप प्रत्यवायानु-पत्तेः कथं फल वं स्वत: पुरुषार्थत्वाभावात् ने वा दुःखानुत्पत्तिरूपपुरुषार्थसाधनत्वेन तनेच्छाविषयत्वं दुःखानुत्पत्तेः प्रामभावरूपायास्तदजन्यस्वादित्याशकुं- च परिहर ते ॥ प्रत्यवायेत्यादिना ॥अनुत्पत्ताविति ॥ उद्देश्यत्वं सप्तम्यर्थः । कथं प्रवृत्तिरिति ॥ पूर्वो-