पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । आचार्यास्तु आप्ताभिप्रायो विध्यर्थः पार्क कुर्या इत्यादावानादिरूपेच्छाशचित्यत्रत् लिङ्मा- त्रस्येच्छायाचित्वं लाघवात् । एवं च स्वर्गकामो यजेतेत्यादौ यागः स्वर्गकामकृतिसाध्यतया आप्तेष्ट इत्यर्थः । ततश्चाप्तेष्टत्वेनेष्टसाधनत्वादिकमनुमाय प्रवर्तते कलञ्जभक्षण तदभावा- प्रभा. असर्वज्ञः ज्ञातुमशक्यत्वाञ्च नाश्वमेधेन यजतेति लौकिकवाक्यवन्न कलों भक्षयेदिल्यादनिषतिधानामप्रा. माण्यापत्तिश्च कळअभक्षणादौ यदा यः पुरुषः प्रवर्तते तत्काल नतत्पुरुष यबलबद्दषाविषयत्वस्य तनाप स क्वादिति भ्रान्तिमूलकदोषप्रदर्शनं तन श्रद्धेयम् । विधेः कवलबलवदनिष्टाननुबन्धित्वादिष्वेव शाकः विधिवाक्यात्तदुपस्थितौ तदुत्तरमनुमितिरूपं मानसिक वा कालविशेषपुरुषविशेषघाटतबलव दान- ट्राननुवन्धित्वादितयविषयकं जायते तदेव च साक्षात् प्रवर्नकज्ञानं अत एव विधिजन्यज्ञानजन्यज्ञानं प्रवर्तकमिति भद्रपादोक्तिरपि सङ्गत्छत इति प्रन्थेन सकलदोषाणां पूर्वमेव वास्तित्वात् । यत्तु वैदिकविधेः पापाजनकत्वमर्थः तदभावो निषेधविधिस्थले बोध्य इति तन्न श्येनयागस्यापि पापजनकतया तत्र विध्यर्था. भावेन श्येनेनाभिचरन् यजेतेति विधेरप्रामाण्यापत्तिरिति शाकंन भुजीत पुष्ये नोद्वहनैकः पर्वतमारोहादत्या. दिलौकिकवाक्यानां अप्रामाण्यमेव शाकभक्षणादेः बलवदनिष्टाननुबन्धित्वाभावात् शदि प्रामाण्य मनुमतं तदा रोगाजनकत्वपीडाजनकत्वमरणाजनकत्वाटो लौकिकलिङः लक्षणां परिकल्प्य लत्तदभावस्य शाकादी अबाधितत्वेन प्रामाण्यमुपपादनीयामिति आप्ताभिप्रायो विध्यर्थः तलिङ्गकस्वेष्टसाधनस्वानुमितिः प्रवर्तकीत्युदय- नाचार्यमतमाह ॥ आचार्यास्त्विति ॥ पाकं कुश्री इत्यादिपदात् पाकं कुयामिति मध्यमोत्तमपुरुष- योः परिग्रहः ॥ आज्ञादिरूपेच्छावाचित्वादिति ॥ वाक्यघटकाज्ञादीत्यादिपदात् अध्येषणादिपारग्रहः । तथाच पाकं कुर्याः पाकं कुर्यामिति मध्यमोत्तम पुरुषयोः यथा आज्ञाध्येपणादिरूपेच्छावाचित्वं कृप्तं तन प्रथमपुरुषऽपि इच्छाचाचित्वं अनुमेयमिति भावः । उक्कार्थमेव हृदि निधायाह ॥ तन्मात्रस्येति ॥वि- धिप्रत्ययमात्रस्येत्यर्थः ॥ लाघवादिति ॥ बलवदनिष्टाननुबन्धित्ववान रूपधमत्रयस्य शक्यतावच्छेदकत्व . कल्पनापेक्षया एकेच्छात्वम्य शक्यतावच्छेदकावे लाघवादिति भावः ॥ एवं चेति ॥ इच्छामात्रम्य विध्य- थत्वे चेत्यर्थः ॥ इत्यादाविति ॥ इत्यादिश्रुनिघटकसाकारलादप्रकारकपदज्ञाने सतीत्यर्थः ॥ इत्यर्थ दिनकरीयम्. यस्यकस्यचिद्बलवद्वेषविषयतया यजेतेत्यादीनामप्रामाण्यापत्तेः ।ग कल जमित्यादिनिषेधावधिवदश्वमे. धन न यजेतेत्यादीनामपि प्रामाण्यापत्तेश्च । अश्वमेधादौ यदा यः पुरुषः प्रवर्तते तत्कालीनतत्पुरुषीयबलव- देषविषयाजनकत्वमर्थ इति न सत् कालभेदेन पुरुषभेदेन च विधिशाक्तकल्पने गौरवात् कालविशेषपुरुष- विशेषाणां विशिष्य ज्ञातुमशक्यतया कालविशेषपुरुषावशषान्तभावण शक्के दुग्रह वाच्च । नाश्वमेधन यजेते- त्यादिनिषेधावधिवन कलज भक्षयेदित्यादिनिषधावधीनामप्रामाण्यापत्तेश्च । तत्र यदा यः पुरुषः प्रवर्तते त- स्कालीनतत्पुरुषीयबलबहेषविषयाजनकत्वस्य तत्रापि सत्त्वातू किंतु वैदिकावधे: पापाजनकत्वमर्थः तदभाव एव न कलझं भक्षयेदित्यादौ नत्रा बोध्यते शाकं न भुजतेत्यादिवाक्यस्य प्रामाण्यनिहाय रोगाजनकत्वमप्यर्थः।एवं पुष्ये नोदद्दन्नैकः पर्वतमारोहादत्यादानपि तत्तदनिष्टाजनकत्वमर्थो बोध्यः । नच शक्त्यानन्यं नरकत्वरोगन्या- दीनां द्वेषविषयतावच्छेदकत्वेनोशलक्षणीभूनेनानुगमय्य तदबाच्छन्न प्रतियोगिताकाभावकूरे एकशक्त यभ्युपग- मात् रोगाद्यजनकत्वादी लौकिकालको लक्षणाभ्युपगमादेत वदान्त । विध्यर्थश्चमाभिप्रायः स च स्वष्टमाध- नतानुमापक इष्टसाधनताज्ञानं च प्रवर्तकमित्युदयनाचार्यमतमाह ॥ आचार्यास्विति ॥ इत्यादावित्या दिना पाकं कुर्यामित्युत्तमपुरुषपरिप्रहः । आज्ञादीत्यादिनाध्यषणादिपरिग्रहः । तथा च पाकं कुर्याः पार्क कुर्यामिति मध्यमोत्तमपुरुषयोरज्ञाध्येषणारूपेच्छावाचित्वं क्लुप्तं नदृष्टान्तेन प्रथमपुरुषेऽपीच्छावाचित्वमनु मेयामति भावः ॥ लावादिति ॥ बलवद निष्टाननुबन्धोष्ट साधनत्वाद्यपेक्षयेच्छात्वेन विधिशको लाघवा- दित्यर्थः ॥ इत्यर्थः इति बोधः । अनुमायेति । अत्र च यागो मम स्वर्गकामस्य बलबदनिष्टननुबन्धी-