पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [गुणस्खण्म ताह- पालन अनिते घटे वेगो जन्यते स वेगजो वेगः ।। १५८ ।। स्थितिस्थापकसंस्कारः क्षितौ केचिच्चतुर्वपि । अतीन्द्रियोऽसौ विज्ञेयः कांचे स्पन्दे-पि कारणम् ॥ १५९ ॥ स्थितिस्थापकेति ॥ अतीन्द्रिय इति ।। आकृष्टशाखादीनां परित्यागे पुनर्गमनस्य स्थितिस्थापकसाध्यत्वात् ।। केचिदिति । चतुषु क्षित्यादिपु स्थितिस्थापक केचिन्मन्यन्ते तदप्रमाणमिति भावः ॥ असौ स्थितिस्थापकः ॥ कचित् आकृष्टशाग्यादा ॥ १५९ ॥ प्रभा. तपाच वायुमंयोगसत्तानियतोत्पत्तिकानां घटादिकर्मणां सोपाधिकत्येन वेगोत्पादकत्वं न संभवतीत्याशयः । अन घरादिनिष्ठनिरुकवेगं प्रति वायुभमवेतस्य देगस्यासमवाथिकारणत्वं न संभवति शवेगस मवायिकारणघटादौ समवायेन समवायघाटतसामानाधिकरण्येन वा वर्तमानत्वाभावात् किन्तु तद्-- तचलनस्यैव तथात्वं एवंच वेगवद्वायुसंयोगाधीनघटादिकियाया: तत्समवेतवेगकारणत्यस्यावश्यकत्वेन तद्धेतुत- यैव सामञ्जस्ये वायुक्रियोत्पादनसमर्थस्य वायुवेगस्य परम्परासंबन्धेन देतृत्वकल्पनमनुचितं अन्यथासिद्ध- स्वात् । अन्यथा वायुक्रियाया अपि तत्कारण वापत्तिः । एवंच वेगवगे गानाभावन वेगो विविध इत्यर्थ इ- ति मुक्कावळीग्रन्थः वायुगतवेगस्य निमित्तकारणत्वाभिमनिप्राचीन कदेशिमताभिप्रायकः । अत एव मूले कर्मजो वेगजश्च स इत्यनुप्ता कमजो वेगजः क्वचिदिति कम्मिचिन्मत इत्यर्थककचित्पदप्रयोगोऽपि साधु म. गच्छते । तस्माद्वेगस्य द्वैविध्ये विथनाथप छाननाय न निर्भर इति प्रतिभाति ।। १५८ ॥ मूले स्थितस्थापकसंस्कार इति ॥ स्थितस्थापकत्वं कियाजनकतावच्छेदकतया सिद्धो जातिविशेषः त- द्वस्वमेव स्थितस्थापकलक्षणामेति बोध्यम् । ननु स्थितस्थापक मानाभाव: वेगनेव द्वितीयादिकियोत्पत्तिसंभवात् इत्याशको प्रमाणप्रदर्शनेन परिहरति ॥ मुक्तावळ्यां आक्रटशाखानामिति ॥ तादृशशासादीनामित्यर्थः । आदिना ताशवेवादीनां परिप्रहः । तथाचा कृया शाखा युरिति व्युत्पत्त्या तादृशशाखादिनिष्ठपूर्वदेशसंयोगनाश- प्रयोजकपूर्वदेशानुयोगिक संयोगान्तरजनकाक यानुत्पत्तिप्रयोजक यन्नवतामिति फलितार्थः ।। परित्याग इ. ति ॥ तादृशयत्नसामान्य नाशे सतीत्यर्थः ॥ पुनर्गमनस्यति । पुनः पूर्वदशसंयोगजनकगमनस्येत्यर्थः॥ स्थि तस्थापकसाध्यत्वादिति ॥ स्थितस्थापकरूपासमयायि कारणेनेवोत्पत्तेरावश्यकत्वादित्यर्थः । तथाच स्थि. तस्थापकानगी कारे जलादावपि वेगसत्त्वेन जलादिनिधपूर्वदेशसंयोगजनककियानुपातिप्रायोजकपुरुषप्रयत्नाभावे सति प्रतिबन्धकाभावात् पुनः पूर्वदेशसंयोगजनककियोत्पत्त्यापत्त्या उत्तरदेशसंयोगजनकक्रियाजनकवेगस्य पुनः पूर्वदेशसंयोग जनकत्वासंभवात् तादृशक्रियोत्पत्त्यर्थ स्थितस्थाप काझीकार आवश्यक इति भावः । इद- मुपलक्षणम् क्रियाविशेषजनक स्थितस्थापकस्य क्रियाविशेषजन्यत्वक्त् स्वजन्यक्रियानाश्यत्वं अतीन्दियत्व - मध्यस्तीति बोध्यम् । केचिञ्चतुष्पीतिमूलस्थ चतुर्शब्दस्य जलादिचतुष्टयार्थकत्वे पृथिव्यामपि स्थितस्था- पकसत्वात् आकाशादौ तदसत्त्वाचासङ्गतिः अतस्तात्पर्यार्थमाह ॥ मुक्तावळ्यां चतुर्यु पृथिव्यादि- चिति ॥ केचिदित्यनेन सूचितम स्वरसं प्रकाशयति । तदप्रमाणमिति भाव इति ॥ जलादिष्वाकृष्टेषु दिनकरीयम् ति ॥ घेगं विना कर्मनाशो न स्यादित्यन्वयः । नाशकान्तराभावादिति भावः । ननु पूर्वकर्मणो नाशाभावे का क्षतिरत आह || कत्पित्तिश्च न स्यादिति ॥ अत्र हेनुः कर्मणः प्रतिबन्धकत्वादिति । अत केचित् उत्तरसंयोगेनैव पूर्वकर्मनाशोनरकमणोः सम्भवात् तत्पूर्व कर्मनाशको पत्तिस्वीकारे प्रयोजना-- भावादलं वेगेन तस्माद्वेगेन गच्छतीति कर्मजनकतया प्रत्यक्षमेव वेगे प्रमाणमित्याहुः ॥ १५८ ॥ पुनर्गमनस्येति ॥ यथापूर्वसंयोगजनकक्रियाया इत्यर्थः ॥ स्थितिस्थापकसाध्यत्वादिति ॥ वेगस्य तूतरदेशसंयोगजनककियाजनकत्वं न तु यथापूर्वसंयोगजनकक्रियाजनकत्वमिति न वेगेन स्थितिस्था. षकस्यान्यथासिदिरिति भावः । स्थितिस्थापकत्वं जातिविशेषः । क्रियाविशेषजनकतावच्छेदकतया सिद्धः ।