पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [गुणखण्ड पूर्वानुभवस्य स्मरणादिजननासामर्थ्यात् स्वस्वव्यापारा-यतराभावे कारणत्व सम्भवात् । न प्रभा. म्पत्त्यमित्यर्थः ॥ कल्प्यत इति ॥ अनुमीयत इसथः । नन्वनुमवस्य विध्वंस इव वजन्यस्मृतावाप साक्षादेव हेतुत्वमस्तु किं संस्कारकल्पनेनेत्यत आह ॥ विना व्यापारामेति ॥ पूर्वानुभवस्येति ॥ अनु भवसामान्यस्येत्यर्थः । पूर्व वनिवेशे प्रयोजनाभावात् ॥ स्मरणादिजननासमर्थत्वादिति ॥ आदिना प्र. त्यभिज्ञानपरिग्रहः । तथाच संस्काररूपव्यापारानजीकारे कालान्तरभाविम्मलव्य वहितपूर्वत्तिन्वाभावेन स्मृति हेतुत्वानुपपत्तिः । न चेष्टापत्तिः अननुभूतस्यापि स्मरणापत्तेः । एवं चानुभवस्मरणयोरन्वयव्यतिरेकाभ्यां निर्णीत. कार्यकारणभावानुपपत्या संस्काररूपव्यापारोऽवश्यमझीकार्य इति भावः । अन्यतु संस्कारे मानाभावः अनु- भवस्य साक्षादेव प्रतियोगिवैयधिकरण्यघाटतस्मृतिहेतुत्वसंभवादित्याहुः । तम्न तथा सात यागादेः सुरापाना- देश्च प्रतियोगिवैयधिकरण्यघटितस्वर्गादिहेतुत्वसंभवेन परेषा मपूर्वकल्पनम्न स्वमते धर्मादिकल्पनस्याकि विस्करतया धर्मादिपदार्थविलोपप्रसङ्गात् । नचेष्टापातः कीतनादिनानाश्रुतविरोधापत्ते एक विशषकार्यकारण. भावस्थले तदनं प्रति तदटाव्यवहितपूर्वक्षणावच्छेदेन तद्धांधि करणे वर्तमानत द्दण्डस्य तवटाधिकरणं यदाकदाचिद्वर्तमानमालदण्डव्यक्तीनामपि अनन्यथासद्धवघटितकार णतापत्ते: प्रातयागिवैयधिकरण्यघाट- ततहटनिलपित कारणत्वस्य सर्वामु तासु दण्डव्यक्तिषु सन्चात् तस्मादव्य वाहतपूर्वकालात्तत्वघाटतकारण • त्वस्वीकारस्यावश्यकतया अनुभवस्य ताशकारणत्व निर्वाहाय भावनाङ्गीकार आवश्यकः । नच तथाप्सनुभयस्य स्मृत्य व्यवहितपूर्ववृत्तित्वाभावात् तद्दोषतादवस्थ्यामति वाचम् काव्यवाहतपूर्वक्षणवातम्यम्वव्यापारान्य तरकत्वरूपकाव्यिवहितपूर्ववृत्तित्वस्यानुभवादावप्रक्षलतया न दापलेश प्रमक्तिरेतासर्व हृदि निधाय वि- श्वनाथप चाननेन स्वस्वव्यापाराभावे कारण वासंभवादित्युक्तम् । कोचनु अनुभवस्य स्वध्वम एव व्यापारः कुप्तत्वात् भावनायाः अकल्पनेन लाघवाच । नच प्रतियोग्यभावभोरेक कार्याजन करतानयमभङ्ग इति वाच्यम् । ध्वसनागभावयोरत्यन्ताभावविरोधित्ववादिप्राचीनमते विनस्येव विघ्नन्तं सतत्प्रागभावयोराप विघ्नात्यन्ताभाव. प्रतियोगितया समाप्तिरूपैककार्य विनध्वंसादेः विधात्यन्ताभावस्य च विघ्नसं मर्गाभावत्वेन इतुतथा तारश- नियमे मानाभावात् । नचैवं सत्यनुभवध्वंसरूप कारणीभूनाभाव प्रतियोगित्वेनानुभवस्य स्मृति प्रतिबन्ध- कत्वापत्तिरिति वाच्यं तादात्म्यातिरिक्तसंबन्धावच्छिन्न कारणताश्रयाभावभिन्नात्यन्ताभावप्रतियोगित्वत्यैव तन्मते प्रतिबन्धकत्वपदार्थत्वेन उकदोपान वकाशात् । नचैव सत्यनुभवतृतीयक्षणे स्मरणानुपपत्तिः अनुभ- वध्वंसरूपव्यापाराभावादिति वाच्य इष्टापत्रोः क्षमावेळम्बस्य शपथनिर्णेयस्वे नानुभवचतुर्थक्षणादावेव स्म- रणोत्पत्तिस्वीकारादित्याहुः । तन्न यस्य पुंसः हस्तिपदर्शनरूपोद्बोधकरशादेव हस्तिपदर्शनस्मरणानि पनि जातानि तत्य पुंसः कालान्तरे हस्तिपदर्शनरूपोदोधकसत्त्वेऽपि मन्मते स्मरणाभावोपपतिः रोगतः कालतो चा संस्कारनाशस्वीकारात तक मते सरूपव्यापारसत्त्वादुद्बोधकसत्त्वाड हस्तिस्मरणापत्तर्दुरित्वात् । दिनकरीयम्. कल्प्यत इति । अथानुभवस्य ध्वंस एव व्यापारोऽस्तु प्रतियोग्यभावयोरेकलाजनकत्वमित्यस्याप्रयो- जकत्वात् । नचानुभवस्य स्मृति प्रति प्रतिबन्धकस्वापत्तिरिति वाच्यं संसर्गाभावत्वावच्छिन्न कारणताश्रयीभू. साभावप्रतियोगित्वस्यैव प्रतिबन्धकतापदार्थत्वादिह च संसर्गाभावत्वेनाजनकत्वात् । नचानुभवद्वितीयक्षणो- त्पन्नसंस्कारेण तृतीयक्षणे स्मरणसम्भवात् ध्वंसस्य व्यापारत्वं न मम्भवति फलम्य प्राकालेऽनुभवध्वंमस्या- भावादिति वाच्यं तत्राहि क्षणाचलम्बेनैव स्मरणाभ्युपगमादिति चेन्न संस्कारानङ्गीकारे कदाचिदनुभूतस्य स. वदा स्मरणापत्तेः अनुभवध्वंसात्मकव्यापारस्य सर्वदा सत्त्वात् । न चौद्बोधकामावादस्मग्गामात वाच्यं यत्र वस्तुविशेषज्ञानात्मक दोबकेन दश पञ्च वा घर दः स्मरणानि जाता। न न त्यधिकानि तन घटादम्मृतौ तद्वस्तु ज्ञानस्य व नि सतोरोधकतथा तत्सत्वे उद्बोधकामावस्य पयतमशक्यत्वात् । बस्नुतस्त्वनुपदं वक्ष्यमाणापूर्वसाधक- युक्त्या संस्कारसिद्धिनिराबाधेति ध्येयम् ॥ स्वस्वव्यापारान्यतराभावे ॥ कार्योत्पत्त्यव्यवाहतपूर्वक्षणे स्व. स्वव्यापारान्यतराभावे ॥कारणत्वासंभवादिति ॥ कार्यान्यवाहतप्राक्क्षणवृत्तिस्वखव्यापारान्यतरकत्वस्यै-