पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुकावली-प्रभा-दिनकरीयसमन्विता । -- च प्रत्यभिज्ञा प्रति तत्तत्संस्कारस्य हेतुत्वं प्रत्यभिताया: संस्कारजन्यत्वेन स्मृतित्वापत्तिरित्ति वाच्यं अप्रयोजकत्वात् । परे त्वनुद्बुद्धसंस्कारात् प्रत्यभिज्ञानुदयादुद्रुद्धसंस्कारस्य हेतुत्वा- पेक्षया तत्वत्स्मरणस्यैव प्रत्यभिज्ञा प्रति हेतुत्वं कल्प्यत इत्याहुः । अदृष्यं निरूपयति ।। धर्म- ति ॥ स्वर्गादीति ।। स्वर्गादिसकलसुखानां स्वर्गसाधनीभूत शरीरादीनां च साधनं धर्म इत्यर्थः । तत्र प्रमाण दर्शयितुमाह || यागादीति ॥ यागादिव्यापारतया धर्मः कल्प्यते । प्रभा. तस्मादनुभवध्वंसस्य न व्यापारस्वमिति ॥ अप्रयोजकत्वादिति ॥ संस्कारजन्यस्वाय स्मृतित्वाप्रयो- जकत्वादित्यर्थः । तथाच संस्कारजन्यत्वं न स्मृतित्वप्रयोजकं तद्धंसस्यापि मृतित्वापत्तेः । नापि तजन्य- स्खे सति ज्ञानत्वं कालोपाधेिविधया तजन्यप्रत्यक्षादेरपि तथात्वापत्तेः । नवा संस्कारेतराजन्यत्वे सति मानत्वं स्मृतेरप्यात्मजन्यत्वेन स्मृतित्वानुपपत्तेः । अन्येतु संस्कारतराव्यापारकत्वे सति ज्ञानत्वं स्मृतित्वप्र- योजकं तच्च प्रत्यभिज्ञायाम्नास्तीति न तस्याः स्मृतिचापत्तिरित्याहुः। तन्न विशेषणविशेष्यभावे विनिगमनावि. रहेण गुरुतररूपेण याः प्रपोजकत्वायन्या गौरवात् संस्कारतराव्यापारकत्वज्ञानत्योभयत्त्वावच्छिन्नस्य प्रमो. जकत्वं न संस्वति प्रयोजकतावच्छेदकसंबन्धारासिद्धेः किंतु संस्कारेतराव्यापारकत्यसंस्कारव्यापारकत्वी, भयमेव तथा तादृशोभयस्य प्रत्यभिज्ञायामसत्त्वात् नोक्तदोपलेशप्रसाक्तिरित्याशयः । मणिकारानुवायिम- तमाह ॥ अपरे स्विति ॥ करण्यत इति ॥ उद्बुद्वसंस्कारस्वेन हेतुत्वापेक्षया स्मृतित्वेन हेतुत्वे ला- घवादित्याशयः । अल मणिकारभते प्रत्यभिज्ञापूर्व स्मरणं न संभवति प्रतिवन्धकीभूतलौकिक सामग्यास- स्वात् स्मरणोत्तरकालीनलौकिकप्रत्यक्षसामय्या जनितप्रत्यभिज्ञायां स्मरणस्य हेतुत्वं न संभवति प्रत्यभिज्ञाका- ले स्मरणम्य नाशात् । वस्तुतस्तदेवेदामेति प्रत्यभिज्ञायां इदन्त्वज्ञानस्यापि कारणतया स्मरणस्यातादृशत्वे. नम्मरणोत्पालाद्वतीयक्षण चक्षुसंयोगाादघाट त सामग्रीसम्पत्तिः तद्वितीयक्षणे इदन्त्वनिर्विकल्पकं तद्दितीयक्षण एव प्रत्यभिज्ञासंभवेन प्रत्यभिज्ञापूर्वक्षणेऽपि स्मरणस्यावर्तमानत्वात् तस्मात्प्रत्यभिज्ञा प्रति स्मरणस्य हेतु- त्वमप्रामाणकर्मवेत्यस्वरसं हृदि निधायाहुरित्युक्तामेति ध्येयम् । केचित्तु तन्मते अन्तराकल्पनीयस्मृतिव्य. को उद्धृतसंस्कारभ्य हेतुत्वकल्पन। अम्मन्मते तु प्रत्यभिज्ञायां तद्धेतुत्वकल्पनमिति समान अन्तरा स्मात- व्यक्तिकल्पने प्रत्यभिज्ञायां तद्धेतृत्वकल्पने च तवाधिकं गौरवामित्याहुरित्यनेनास्वरसम्सूचित इत्याहुस्त दसत् । असति प्रतिबन्धके उद्भूतसंस्कार साये व मरणोपत्तेः सर्वमतसिद्धन्वेन मणि कारानुयायिमते अन्तरा स्मृति कल्पनाप्रयुक्तगौरवाप्रसक्ते : मृत्तिसामान उद्भूतसम्का हेतुताया अपि सर्वमतसिद्धत्वादन्तरा स्मृतिव्य काय. पि तद्धेतुतायाः कृप्तत्वेन तत्कल्प नाप्रयुक्तगौरवम्यागभावात् । परन्तु सिद्धान्तिमते प्रत्यभिज्ञा प्रत्युद्बुद्धसं. स्कारस्य हेतुताकल्पनं पूर्वपाक्षमते स्मरणस्य हेतुन्वकल्पनामति कल्पनागौरवस्य तुल्यत्वात् । तस्मादुक. रीत्या तन्मते गौरवरूपदोषप्रदर्शनमप्रामाणिकमिति । स्वर्गपदस्य स्वर्गादिसकलसुखपरत्वं तन्मूलस्थादि. पदस्य सुखसाधनशरीरादिपरत्वं च दर्शयति ।। मुकावळ्यां स्वर्गादिसकलेत्यादि ॥ अत्र धर्म- स्वं विहितकर्ममानवृत्तिव्यापारानवच्छिन्न कारणतानिरूपितकार्यतावच्छेदकत्तया सुखत्वावच्छिन्ननिरूपित- व्यापारानवच्छिन्न कारणतावच्छेदकतया वा सिद्ध जामिविशेषः तद्वत्त्वं धर्मसामान्यलक्षणामिति बोध्य- दिनकरीयम्. व कारणतापदार्थस्त्र प्रदति भावः ॥ अप्रमेजकत्वादिनि ॥ संस्कारजन्यत्वस्य स्मृतित्वे प्रयोजकत्वाभावा. दित्यर्थः । मणिकृन्मतं दशयात ॥ पर विति। वन्मतअन्तरा कल्पनीयस्मृतिव्यक्ताबुद्रुद्रसंस्कारस्य हेतुत्व- कल्पनं मन्मते तु प्रत्यभिज्ञायां तद्धेतुत्व कल्पनामति समानमन्तसम्मृतिव्यक्तिकल्पने प्रत्यभिज्ञायां तद्धेतुत्व-- कल्पने च तत्वाधिक गौरभित्या हुरिस्यनेनास्वरस सूचित्तः स्वर्गादीत्यत्र स्वर्गपदेन सुखमात्रस्यादिपदेन श. रीन्द्रियादेः परिग्रह इति प्रदर्शयति ॥ स्वर्गादिसकलेत्यादिना ॥ अग्रे नरकादीनामित्यत्राप्येवम् ॥ तत्र धर्मे ॥यागादीति ॥ आदिना होमदानपरिग्रहः यागत्वं च देवतोद्देश्यकस्वस्थत्वध्वंसवव्य विशेष्य के.