पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४४ कारिकावली [ गुणखण्ड: अन्यथा यागादीनां चिरविनष्टतया निर्व्यापारतया च कालान्तरमाविस्वर्गजनकत्वं न म्यात् । तदुक्तमाचार्यैः चिरध्वस्तं फलायालं न कर्मातिशयं विनेति । ननु यागध्वंस एव व्यापारः स्यात् नच प्रतियोगितद्वंसयोरेकचाजनकत्वं सर्वव तधात्वे मानाभावात् नच त्वन्मते फलान त्यं मन्मते चरमफलस्यापूर्वनाशकत्वान्न तथात्वमिति वाच्यं कालविशेषस्य सहकारित्व दिसत आह ॥ गङ्गास्नानेति ।। गङ्गास्नानस्य हि स्वर्गजनकत्वेऽनन्तानां प्रभा. म् ॥ मूले गङ्गास्नानादियागादिव्यापार इति ॥ गङ्गास्नानादीत्यादिना सरस्वतीस्नानादेः पारग्रहः । यागादीत्यादिना होमादेः परिग्रहः ! सारम्वतं सप्तरात्रं पञ्चरात्रं तु यामुनम् । सद्यः पुनाति गाङ्गेयं दर्शनादेव नार्मदम् ॥ इति वचनात् । यागत्वंच तस्यैव इदं भववित्याकारकदेवतोद्देश्य कावप्रकार कस्त्रात्वत्वध्वं- सविशिष्ट व्यविशेष्यकेच्छात्वं देवतोद्देश्यकावं च देवतानिरूपितस्वस्ववत्वं देवतायाशब्दविशेषरूपत्व स्वरूएसंबन्धदिशेषरूपं तदिति बोध्यम् । होमवार योगजनकाक्रयानुकूलघृतादिवृत्तिव्यापारत्वम् । दानत्वं चवित्तग्रहणानिमित्तकस्वस्वत्वध्वंसपूर्वकपरम्बव जनकल्यागत्वानति प्राञ्चः श्राद्धे पिअपेक्षया यागत्वस्य ब्राह्म- णापक्षया दान त्वस्य च सत्वेऽपि साक्ष्यस्य जातिवाचकत्ये प्रमाणाभावेन यागत्वादयो मानसप्रत्यक्षसिद्धजाति. विशेषा इति नव्याः । ननु व्यापारस्स तु कीर्तित इति मूलमसञ्जतं धर्मस्यैवालीकत्वादिखाशङ्कायरिहाराय प्रमाण- परतया तन्मूलं व्याचटे । मुक्तावळ्यां यागादिव्यापारतयति ॥ धर्मः कल्प्यत इति ॥ धर्मः अश्य स्वीकार्य इत्यर्थः । ननु धो नाङ्गीकर्तव्य. साक्ष देव यागादेः स्वर्गहेतुत्वम्वीकारात् इत्याशा बायकदर्शनेन परिहरति । अन्यथेति ॥ धर्मानजी कार इत्यर्थः ।। चिरविनष्टानामिति ॥ फलपूर्वकालवृत्तिध्वंसप्रति- योगिनामित्यर्थः । ननु चिरविनष्टस्याप्यनुभवस्य स्मातहेतुत्वादाह । नियापारतया चेति ॥ अनुभवस्य सं. स्काररूपव्यापारवत्त्वादित्याशयः । स्वाक्तार्थे आचार्य सम्भतिमाह । चिरध्वस्तमिति ॥ फलपूर्ववृत्तिध्वंसप्र- तियोगीत्यर्थः । कर्मति ॥ यागादीत्यर्थः ॥ अतिशयं विनति । अपूर्व विनेलथः ॥ फलायेति ॥ स्वर्गादि- जननायत्यर्थः ॥ नालमिति । न समर्थभिल,यः । तथाच चिरविनष्ट यागादः श्रुत्यादिबोधितकारणत्वान्यधानुष पत्या यागादिव्यापारतया धमनीकारसपा मावश्यक इति भावः ॥ व्यापारस्स्यादिति ॥ तथाच कु... भनव निर्वाहे धर्मकल्पनमनुचितमिति भावः ॥ सर्वत्र तथात्व इति ॥ प्रतियोगिध्वंसयोरेक कार्याजनक. स्वनियम इत्यर्थः ॥ मानाभावादिति ॥ प्राचां मत दुरितस्येव दुरतवं सतत्प्रागमा वयोरपि दुरितात्यन्ता. भावप्रतियोगिरूपतया दुरितसंसर्गभावन त्रयाणामपि समाप्तिहेतुन्वात तादृशनियमे मानाभाव इत्याशयः अ- त आहे ॥ गङ्गास्नानादीति ॥ एतादृशाक्षेपपरिहारायैव मूले गङ्गास्नानादीयुक्तामति भावः । ननु गङ्गास्नानादौत्युक्तिमात्रेण कथ मुत्तदोषपरिहार इश्यतस्तदाशयं प्रकाशयांत ॥ गङ्गास्नानस्येति ॥कल्प्यत शति ॥ व्यापारतयेत्यादिः । इदन्तु यागय एक समरूपत्वमिति मतानुसारेण । वस्तुतस्तु विधुदसिप्रति धृष्टिर सिपर्यन्तकर्भसमुदायस्यैव यामपदार्थतया तानां बहूनां व्यापारत्वकल्पनस्यात्राप्यावश्यकतया गौरवसाम्यात् । तस्मात् भागादिवसानो गास्नानादध्वंसानां च व्यापारत्वपक्षे कर्मनाशेत्यादिना वक्ष्यमा णमूलोक्तदोष एव निर्दुष्ट इति प्रतिभाति । फेचित्त वस्तुतस्तु यागस्यापि वसो न व्यापारः तथात्वे कीर्ति- दिनकरीयम्. च्छात्वम् । देवतोद्देश्य कत्वं देवतास्वत्ववद्विशेष्यकत्वम् । शब्दमयो देवतेति पक्षे तु तत्या इदमित्या- रोपशानविषयत्वमुद्देश्यत्वम् । होमत्वं चाग्निसंयोगानुकूल क्रियानुकूलघृतादिवृत्तिनोदनादिव्यापारत्वम् । पानव भ मूल्य प्रण विना खख वध्वंस परस्वत्वजनकत्यागत्वमिति सम्प्रदायः । यागत्वहो- मत्वादयो मानसप्रत्यक्षगम्या जातिविशेषा इत्यन्ये । श्राद्धस्य पित्रपेक्षया यागत्वेन ब्राह्मणापेक्षया दानवेन तत्र सान्निदं युक्तमित्यपरे ॥ अन्यथा धर्माभावे । चिरविनष्टस्याप्यनुभवस्य स्मृतिजनकत्वा- दा६ ॥ निर्व्यापारतयेति ॥ चिर ध्वस्तमिति ॥ चिरकालनष्टं कर्मातिशयमपूर्वं विना फलाय फलज-