पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । जलसंयोगध्वंसानां व्यापारत्वमपेक्ष्यैकमपूर्वमेव कल्प्यते लाघवादिति भावः । ननु ध्वंसोऽपि न व्यापारोऽस्तु नच निव्यापारस्य चिरनम्तम्य कथं कारणत्वमिति वाच्यं अनन्यथासिद्ध- प्रभा. तयागारस्वत्पिादचारणाय स्वर्गजनकतावच्छेदककोटो कीर्तितभेदो निवेशनीयः तत्रच कीर्तितत्वस्यै कस्या- भावेन कीर्तितत्वावच्छिन्न प्रतियोगिताकम दानवेशनमशक्यमतः कीर्तितव्य कीनां तत्तयक्तित्वावच्छिन्न प्रतियो- गिताक एव भेदो निवेशनीयः । एवंच दशकीर्तितथागस्थले परस्परं तत्तव्यक्तिभेदसत्त्वेन स्वर्गोत्पादवारणाय भेद कूटस्यैव कारणताचच्छेदकत्वमुपगन्तव्यम् । तत्रच विशेषणविशेष्यभावे विनिगमनाविरहेण कार्यकारणभा- वानन्यं अपूर्वस्वीकारे च क्षणिकतया कीर्तितयागानां मेलनासंभवेन भेदानामेकन निवशे प्रयोजनाभावः याद शकीर्तितयागादपूर्वमापादनीयं तद्भेदावच्छिन्नयामव्यक्तेरभावात्तदानी नचापूर्वसंबन्धेन कीर्तितयागन्य कीनां मेळनं संभवत्येवेति स्वर्भजनकतावच्छेदककोटौ कीर्तितभेदानामेकत्र निवेश आवश्यक इति वाच्यम् । अपूर्वा. नुत्पत्त्यैव स्वर्गासंभव स्वगंजनकजनकतावच्छेदककोटौ कीर्तितभेदानामनिवेशात् कीर्तितयागात् ध्वंसोत्यादेन ध्वंसजनकतावच्छेदककोटौ कीर्तितभेदनिवेशस्यासंभवादित्यन्यैरपरिशीलितः पन्था इत्याहुः तदसत् । कीर्तितभेदकूटनिवेशस्यावश्यकत्वेऽपि तादृशभेदकूदविशिष्टयागत्वेन तादृशभेदकूट वागत्वैतदुभयत्वाव. च्छिन्नेन चा यागस्य हेतुलायां न विनिगमनाचिरह प्रयुक्त कार्यकारणभावानन्त्यप्रसक्किः । यच्चोकमपू. वस्वीकारे तु क्षाणेकतया कीर्ति तयागानां मेलनासंभवन मेदाना मेकत्र निवेशे प्रयोजनाभावः याह. शकीर्तितयागादपूर्वमापादनीयं तद्भेदावच्छिन्नयागव्य क्तेस्तदानीमभावादिति तदपि भन्दम् । क्षणि. कानां यागानां मळनासमवेऽपि इदानीन्तनकीर्तितयागव्यक्तेरपि कीर्तितयागान्तरव्यविभिन्नतया की तितेदानीन्तनयागादपूर्वापतिवारणायापूर्वजनकतावच्छेदकतावच्छेदककोटौं कीर्तितयामव्यक्तिभेदकूटस्थैव निवेशनीयतया एतत्यक्षेऽपि विशेषणविशेष्यभावे विनिगमनाविरह प्रयुक्तानन्तकार्यकारणभावप्रसक्तेः दुर्वारत्वात् तस्मादहं काशी गमिष्यामि तत्रैव निवसाम्यहं इति ब्रुधाणः सततं काशीवासफलं लभेदिति वचनात् भविष्यकाशीगमनतान्नेवासासकृत्कीर्तनस्य काशीवासफलहेतुत्व प्रतिपादनात् तद्रीत्या भविष्यत्कर्मकर्तव्यत्वसंकीर्तन यागोपयुक्तद्रव्यसाधनतयादुष्टमेवाकृतयागस्य कृतत्वेन सङ्कीर्तनन्तु नानृतात्पा- तकं परमिाते वचनात दुरितसम्पादकमेव यागकरणोत्तरकालीनकीर्तनन्तु धर्मः क्षरति कीर्तनादिति वचनात् अपूर्वनाशकमेवेति सिद्धम् । एवं स्थिते यादशकीर्तितयागात् अपूर्चमाधादनी ये तादृशभेदावच्छिन्नयागव्य .. केस्तदानीमभावादिति अन्धेन कीर्तितभेदविशिष्टयागस्यापूर्वहेतुत्वाभिधानं अप्रामाणिकत्वात्सकलग्रन्थकारा- ननुमतं केवलयागत्वेन स्वर्गत्वेन कार्यकारणभावबोधकयजे तस्वर्गकामइत्यादिश्रुतिविरुद्धं कीर्तनादिति व. चनविरुद्धं चति दोषं हृदि निधायैवान्यैरपरिशी लितमित्युकामिति हृदयम् ॥ ध्वंसो न व्यापारोऽस्त्वि-- ति ॥ यागादेरित्यादिः । ध्वंसो व्यापारो मा भववित्यर्थः । निरकगौरवादिति भावः ॥ कथं कार- दिनकरीयम् ननाय नालं न समर्थमित्यर्थः ॥ तथात्वे ध्वंसप्रतियोगिनोरेकत्र जनकत्वाभावे ॥ एकमेवापूर्व कल्प्य- त इति ॥ वस्तुतस्तु यागस्यापि ध्वंसो न व्यापार तथात्वे कीर्तितयागात् स्वर्गोत्पादवारणाय स्वर्गजनक- तावच्छेदककोटौ कीर्तितभेदो निवेशनीयस्त न च कीर्तितत्वस्यैकस्याभावेन कीर्तितत्वावच्छिन्नप्रतियोगिता- कभेदनिवेशनमशक्यमतः कीर्तितव्यकीनां तत्तधकित्वावच्छिन्नप्रतियोगिताक एव भेदो निवेशनीयः । एवं च दशकीर्तितयागस्थले परस्परं तत्तयतिभेदसत्वेन खर्गोत्पादवारणाय भेदकूटस्यैव कारणतावच्छेदक. त्वमुपगन्तव्यम्। तत्र च विशेषणविशेष्यभावे विनिगमनाविरहेण कार्यकारणभावानन्त्यमपूर्वस्वीकारे तु क्ष. णिकतया कीर्तितयागान मेलनासम्भवेन भेदानामेकत्र निवेसे प्रयोजनाभावः । यादृशकीर्तितयागादपूर्वमा- पादनीयं तद्भेदावच्छिन्नयागव्य केस्तदानीमभावात् नचापूर्वसम्बन्धेन कीर्तितयागव्यक्तीनां मेलनं सम्भवती. ति स्वर्गजनकतावच्छेदककोटौ कीर्तितभेदानामेकत्र निवेश आवश्यक इति वाच्य अपूर्वानुत्पत्त्यवास्वर्गस. म्भवे स्वर्गजनकतावच्छेदककोटौ कीर्तितभेदानामनिवेशात् कीर्तितयागात् ध्वंसोत्पादेन ध्वंसजनकतावच्छे.