पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली |गुणखण्डा प्रभा. नं तादृशप्रत्यभिज्ञा सोऽयमित्याकारिकैवेति स्वीक्रियत इति नोक्तानुपपत्तिः । यच्चाक्त तारत्वादेः वायुधर्म त्वेऽपि श्रावणव मनीक्रियत इति तदपि मन्द तारत्वादेवायुधर्मत्वे वायुस्पर्शवत्तारत्वादेरपि त्वगिन्द्रियमा यत्वापतेः श्रोत्र ग्राह्यत्वानुपपत्तश्च वायुमात्र रामवतानां श्रोत्रेन्द्रियाग्राह्यत्वात् । तस्मादुत्पन्नः को विनष्टः क इ. त्यादिककारादिविशेष्यकोत्पत्त्यादिविषयकत्वेनानुभूयमानप्रतीतेः अननुभूयमानताल्वादिसंयोगादौ उत्प. त्याद्यवगाहित्य स्वीकारस्याप्रामाणिकतया वर्णानामनित्यत्व मावश्यकामिति । अन्येतु उत्पन्नः कः विनष्टः क इत्या दिप्रतीतिस्पोऽयंग इत्यादिप्रत्यभिज्ञायाश्च प्रामाश्यायोत्पादविनाश शालिनतीतः कादिविषयकत्वं प्रत्यभिज्ञाया- श्र ककाराभिव्यज्यमानस्फोटो विषयः स्फोटो नाम स्फुट यते ज्ञाप्यते अर्थः अनेनेति व्युत्पत्त्या अर्थमारको नि. त्यशब्दविशेषः सच पदस्फोटवाक्यस्फोटभेदात् द्विविधः पदज्ञाप्यस्फोटः पदस्फोटः वाक्यज्ञाप्यस्फोटः वा- क्यस्फोटः तन्मते वृत्त्या अर्थस्सारकत्वं स्फोट स्यैव पदवास्ययोः स्फोटज्ञापकत्वात्परम्परया अर्थस्मारकत्वमिः त्याहुः तन्न उकरीत्या प्रत्यभिशेपपत्तेः स्फोट जकत्वेन भवदभिमतपदवाक्ययोरेव वृत्या अर्थस्मारकत्व- संभवाच्च स्फोट कल्पने प्रमाणाभावात् : अपरेतु सोऽयभित्यादिप्रत्यभिज्ञावलादुर्णानानियत्वं उत्पन्नः क इ त्यादि पत्तीतेः ककारादिव्यञ्जकध्वनिविषयकवं तन्मते ध्वनेरेव श्रोत्र ग्राह्यत्वादुम्पादविनाशशा लवाञ्चेत्याहुः तन्न । वर्णव्यञ्जकतयातिरिक्तध्वनि परिकल्प्य तस्य श्रोग्राह्यत्यानित्यत्वकल्नापेक्षया लाघवेन उत्पन्नः क इ- त्यादिप्रतात्या वर्ण: श्रुत इत्यादि प्रतीत्या च कादीनामेवानित्यवश्रोत्रमाहात्व स्वीकार संभवनातिरिक्तध्व- ना मानाभावादित्यास्तां विस्तरः । अत्रेद वाध्यं ध्वन्यात्मकायशब्दोद्विविधः संयोगासमवाधिकारणको वि- भागासमवायिकारण कश्चेति तत्रायः भेरादाड योगनिमित्तको भर्या काशगंयोगासमवायिकारणकः अन्त्यस्तु वंशदयविभागनिमित्तको वंशदळाकाश विभागासमवायिकरणकाः द्वितीयादिश्वनिराद्यध्वन्य समवायि कार- णिक इति एवं वर्णात्मकायशब्दस्संयोगासमवाय कारणक एव विभागासमवाधिकारशकवणे मानाभावात् । सच कण्ठमाल्यादिना चावादिसंयोगनिमित्तकः कण्टतावादिनाकाश संयोगासमवाधिकारणकः द्वितीया- दिवः प्रथमादिवासमवायि कारणकाः इदमपि भाव कार्यमालस्य कारण त्रयजन्यत्वनिस माङ्गीकर्तृमतेन । निष्कृष्टमत तु ताशनियमे मानाभावात् शब्दमात्रस्यासमवाथिकारणानभ्युपगमेऽपि न क्षतिः भेरीदण्डसंयो. गादिवंश दलद्वयविभागादिनिमित्तसह कृतेनाकाशेनैव ध्वनेः कण्ठ नाल्यादिना वाम्बादिसंयोगरूपनिमित्तसहकृ. सनैवाकाशेन वर्णाय च उत्पत्तिसंभवादेव प्रथमादिशब्दानां स्व कार्गशब्देनैव नाशः योग्य विभुविशेषगुणानां खातोपन्नावसमानाधिकरणविशेषगणनाइयत्वनियमान् । न चैवं सति चरमशब्दस्य नाशो न स्यात् नाश. कतादृशशब्दाभावादिति वाच्य अन्यान्य शब्द पर ताशनिय माजीकारात् अन्त्य शब्दस्य तु स्वयमेव ना- दिनकरीयम्. त् । य एव तारः स एवान्यापेक्षया मन्द इति प्रतीतेस्तारत्वमन्दत्वयोरविरोधाचे त्याहुः । तन्न तथा सति कत्वगत्वादेरपि व्यन्जकयायुधमत्वापत्या ककारग कारयोरपि भेदो न सिध्यदिति वणैश्यापत्तेः । वस्तुतस्तु वर्णानित्य स्वपक्षे कण्टतावाद्यभिघाताना कवादिकं कार्यताचच्छेदकं वर्णनित्यतापक्षे तु कसाक्षात्कारत्वमि- ति गौरवात् । नच निलत्वमतेऽपि लौकिकविषयितया कत्वमेव तजन्यतावच्छेदकमिति न गौरवावकाश इ. ति वाच्यं कोलाहलप्रत्यक्षस्यासङ्ग्रहप्रसङ्गात् न हि कोलाहलप्रत्यक्षं कत्वादिविषयकं अन्यथा तुल्ययुक्त्या घटाणत्पादकस्यापि घटप्रत्यक्षत्वमेव कार्यतावच्छेदकमिति तदपि नित्य मेव स्यादिति । नचानित्यत्वमते प्रत्यभिज्ञायास्तजातीयत्वाविषयकत्वेन तज्जातीयोऽयमिति स्यान्न तु सोऽयमितीति वाच्यं यत्र प्रत्यभिज्ञायां जातित्वेन गत्वादर्भानं तवैव तज्जातीयोऽयमित्याकारः यत्र तु स्वरूप तो भानं तत्र सोऽयमित्याकार इत्यभ्युपग- मादिति । अत्रेदं वोध्यम् । शब्दो द्विविधः ध्वन्यात्मको वर्णात्मकश्च । तत्र ध्वन्यात्मकसंयोगजन्यायशब्द प्रति ग- गनं समवायिकारण भेर्याकाशसंयोगोऽसमवायिकारणं मेरी दण्ड संयोगादिनिमित्तकारणम् । विभागजन्यध्वन्या स्मकाद्यशब्दं प्रति तु वंशदलाकाशविभागोऽसमचायिकारणं वंशदलद्वयविभामो निमित्तकारणम् । वर्णात्म. काद्यशब्द प्रति तु कण्टताल्यादिनाकाशसंयोगोऽसमवायिकारणं कण्टताल्वादिना वावादिसंयोगो निमित्त