पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८५६ दिनकरीयटिप्पणं द्वीति न्यायादिति चेन्न यथाश्रुतबलवदनिष्ठा ननुवन्धित्वस्य सन्दिग्धतया हेतुतावच्छेदककोटिप्रवेशासंभवेन निरुक्तपरिष्कारस्यावश्यकत्वात् । अथैवमपि न कुर्यादित्यादिश्रुतिबोधितपापविलक्षणपापाजनकेष्टसाधनतांशे- भ्रान्तिरहितेश्वरी यकृतिविषये अस्मदादि जलताइने व्यभिचार इति चेन्न आचारविषयत्वादित्यत्र विधेयता- ख्यविषयताविवक्षणात् ईश्वरीय प्रयत्नस्य विधेयताख्यविषयतानङ्गकारात् । अथवा आचारपदं प्रवृतिपरं ईश्व- रप्रयाने च प्रवृत्तिवं नानी किगते ईश्वरी जलताइने प्रवन दान व्यवहाराभावादिति । तस्मादस्मदुकदूषणद्वय- मेव दुष्परि हर महादेवम्य इति मजस्य कर्तव्यत्वे अनुमानमेव प्रमाणं न तु शिष्टाचारानु मतो वेदः इदानी- मानुपूर्ववियोपनिर्णयागायन तस्यायोधकत्वादिति महादेवः । अत्रेदं चिन्तयामः चेष्टादनाप्यर्थबोधात् त- स्यातिरिक्तप्रमाणत्वमाशय चष्टादिना शब्दोऽनुमीयते तादृशशब्दज्ञानाच्च शाब्दबोध इति प्रन्थकृतामुक्ति- रेव विरुध्यते तत्राप्यानुपूर्वी विशेषनिणयाभावेन चेष्ट धनुमित शब्दस्यापि अयोधकत्वात् । यदिच तत्र य थाकथञ्चिदानुपूर्वी कलप्यते सा तु वक्तस्तात्पर्यविषयीभूता यदा वा तत्र न विवाद इति मन्यते तदा प्रकृ. तेऽपि मरस्य कर्तव्यताबोधकत्वेन कस्मिंश्चिद्वेदे सिद्धे या काचिदानुपूर्वी कल्प्यतां सास्तु वास्तवकी मा वा नास्माकमाग्रहः उभयथापि शादधीनिर्वाहादिति मयापि वक्तुं शक्यत एवेति ॥ पुटम् (५८) सादश्य पदभावानन्तभून सामान्येतरवृत्तिवे सति सामान्यत्तिवान् व्यतिरेकित्वे सती- ति विशेषणान्न प्रमेयत्वादी व्यभिचार इति महादेवः । अत्रेदं चिन्तनीयं सामान्यत्वस्यापि सामान्येतरघटादि- निरूपितकालिकसंबन्धावच्छिनवृत्तित्वातत्र व्यभिचारवारणाय समवायसंबन्धावच्छिन्नवृत्तित्वस्य वकव्यत- या प्रमेयत्वे व्यभिचारप्रसक्तिरेव नास्तीति । नच समवाय संबन्धावच्छिमवृत्तित्व विवक्षणे स्वरूपासिद्धिरेव सादृश्यस्य समवायेनावृत्ति वात् स्वरूप संबन्ध नैव वृत्तिवादिति वाच्यम् परमते सारश्यस्यापि समवायाङ्गी- कारात् तैस्सादृश्यानु योगिनि सादृश्य समवासिकारणत्वाङ्गीकारात् । नचैवं गुणादरपि सादृश्यसमाथिकारणत्व- स्य वाच्यतया समधाथिकारणं द्रव्यामिनि लक्षणस्यातिव्या-चापत्तिरिति वाच्यं गुणसमवाथिकारणत्वस्य द- व्यलक्षणत्वान्युपगमात् तथाच प्रमेयत्वे व्यभिचारवारणाय व्यतिरेकिचविशेषणं व्यर्थमेव । नव सामान्येत- रयावन्निरूपित तिवं वाच्यम्। कारिक बन्धावच्छिन्नवृत्तिता यास्तथास्वान्न दोष इति वाच्यं यावनिरूपिता. या एकस्या अपि वृत्तिताया अप्रसिद्धेः । नच सामान्येतगे य: तनिरूपिता या वृत्तिना तावरकूटाश्रयत्वं विवक्ष्यते सामान्यत्वन्तु न तथा आकाशादौ तस्य केनापि संबन्धेनावृत्तेः पराम्परासंबन्धात्य वृत्तिनियामकरवा भावादिति वाच्यं सादृश्यस्थानेकविधतया कस्मिनपि सादृश्यं तावरकूटा प्रसिद्धः । नच सामान्य तरे याव: न्तः प्रत्येक तत्तनिरूपित वृतितावच्छेदकधर्मवत्त्वं विवक्षितमिति वाच्यं तादश प्रामे यत्वमादाय सामान्यत्वे व्यभिचारस्य दुरित्वात् । नच तादृशपदार्थविभाजकोपाधिमत्त्व तथेति वाच्यं सादृश्यत्वे पदार्थविभाज कोपाधित्वस्य विवादग्रस्तत्वात् । ननु सादृश्यमभावादिवत् म्वरूपसंबन्धेन वर्तते । एवञ्च : मेयत्वस्य तत्संब - ग्धावच्छिन्न प्रतियोगितारच्छेदकत्वादिति वाच्यम् तत्तव्यत्यमादाय तदोपतादवस्थ्यात् । नच स्वरूपसंबन्धा- बच्छिन्नप्रतियोगितावच्छेदकहपानवच्छिन्नत्वमेव तदर्थः तथाच इत्यभिप्रायेण इयमाश का । तथाच सा- मान्येतरनिकपतस्वरूप संबन्धावचिन्नवृत्तित्वमेव निवेश्यमिति प्रमेयत्वे व्यभिचार वारणाय व्यतिरेकित्वविशेष- णं सार्थकमिति चेत् किमिदं व्यतिरेकित्वम् न ताबदभावप्रतियोगित्व प्रमेयत्वस्यापि समवाय संबन्धावच्छि- नाभावप्रतियोगित्वात् । नच स्वरूप संबन्धावच्छिन्नत्वेन प्रतियोगिता विशेषणायेति वाच्यं प्रमेयत्वस्यापि तादृशवैशिष्टधव्यासज्य वृत्तिधर्भावच्छिन्नाभाव प्रतियोगित्वात् नच स्वरूपसंबन्धावच्छिन्नप्रतियोगितावच्छेदकरू पावच्छिन्नत्वं तदर्थः एकच प्रमेय सत्वत्वस्य तत्संबन्धावच्छिन्न प्रतियोगितानवच्छेदकत्वादिति वाच्यम् । तत्तयतित्वमादाय तदोषतादवथ्यात् नव स्वरूपसंबन्धावच्छिन्न प्रतियोगितानवच्छेदकरूपा- नवच्छिन्नत्वमेव तदर्थः । तथाच प्रमेयत्वस्य तादृश प्रमेयत्वत्वानवच्छिन्नत्वान्न दोष इति वाच्यं सादृश्यस्यापि तादृशप्रमेयत्वावच्छिन्नतया स्वरूपासिद्धथापतेः । अथ सादृश्यं न षड्भावान्तर्भूतं सामान्ये- तरनिरूपितस्वरूपसंबन्धावच्छिन्नवृत्तितावच्छेदकवत्वे सति सामान्यनिरूपिततादृशवृत्तितावच्छेदकत्वे सति खरूपसंवन्धावच्छिन्नप्रतियोगितावच्छेदकत्वादित्यनुमाने तात्पर्य प्रमेयत्वत्वमादाय प्रमेयत्वे व्यभिचारवा. 1