पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रतिबन्धकतावादः । अतिरिक्तकार्यकारणभावः स्वीक्रियते तादृशशक्तिविघटकतया च बाधज्ञानस्यानुमितिप्रतिबन्धकत्वोपपत्तिः तादृशसंयोगस्य कार्यकालवृत्तित्वेन हेतुत्वाभ्युपगमाच न शक्तिनाशक्षणे अनुमित्यापत्तिः तादृशविजातीयशक्के. रेव बाधनिश्चयेन नाशाभ्युपगमात् न वाधनिश्चयत्य ज्ञानसामान्य प्रतिबन्धकत्वापत्तिरिति सन्न चारू इंशका- यकारणभावाभ्युपगमे परामर्शाद्य समघधानदशायां तादृशात्ममनःसंयोगाभावादेव अनुमित्यापत्तिनिर्धाहेण प. रामर्शादीनां अनुमितिकारणताविलोपनसशात् । कार्यानुकूलधर्मविघटकन्त्रस्य प्रतिबन्धकत्वमभ्युपगम्य तनि. वाहास ईदृश कार्यकारणभावाभ्युपगमस्य प्रक्षालनाद्धीति न्यायकवलितत्वाञ्च तस्मात् बाधनिश्चयस्यानुर्भाित तिबन्धकत्वानुपपत्तिः व लपायते । अत एव महादेव ग्रन्थरन्ध्रान्वेषिभिः प्रभाकृद्भिरपि दूषणं इदगेवाभिहि. समिति विदाकुर्वन्तु विद्वांसः ॥ ॥ इति श्रीतिहप्पककुकिधीकृष्णतातविरचितः प्रतिबन्धकताविचारः सम्पूर्णः ॥ ॥ कारिकावली॥ नूतनजलधररुचये गोपवधूटी दुकूल चोराय । तसंग कृष्णाय नमः संसारमहीमहस्य बीजा- य॥ १ ॥ द्रव्यं गुणस्तथा कर्म सामान्यं मविशेषकम् । समयायस्तथाऽभावः पदार्थाः सप्त कीर्तिताः ॥ २ ॥ क्षित्यतेजोमरुद्धयोमकालादग्दहिनो मनः । द्रव्याण्यथ गुणा रूपं रसो गन्धस्ततः परम् ॥ ३॥ स्पर्शः संख्या परिमिति: पृथक्त्वं च ततः परम् । संयोगश्च वि. भागश्च परत्वं चापरत्वकम् ।। ४ ॥ बुद्धिः सुखं दुग्वमिच्छा द्वेषो यत्नो गुरुत्वकम् । द्र वत्वं स्नेहसंस्कारावदृष्ट शब्द एव च ॥ १ ॥ उत्क्षेपण ततोऽपक्षेपणमाकुञ्चनं तथा । प्र- सारणं च गमनं कर्माण्येतानि पञ्च च ॥ ६ ॥ भ्रमण रेचनं स्यन्दनोलचलनमेव च । निर्यगमनमप्यत्र गमनादेव लभ्यते ॥ ७ ॥ सामान्यं द्विविधं प्रोक्तं परं चापरमेय । द्रव्यादित्रिकत्तिस्तु सत्ता परतयोच्यते ॥ ८॥ परभिन्ना तु या जातिः सैवापरतयो- च्यते ॥ द्रव्यत्वादिकजातिस्तु परापरतयोच्यते ॥ १ ॥ व्यापकत्वात्परापि स्यावयाप्य. स्वादएरापि च । अन्त्यो नित्यद्रव्यवृत्तिर्विशेषः परिकीर्तितः ॥ १० ॥ घटादीनां कपालादौ द्रव्येषु गुणकर्मणः। तेषु जातश्च संबन्धः समवायः प्रकीर्तितः ॥ ११ ॥ अभावस्तु द्विधा संसर्गान्यान्याभावभदतः। प्रागभावस्तथा ध्वंसोऽध्यत्यन्ताभाव एव च ॥ १२ ॥ एवं त्रैवि. ध्यमापन्नः संसर्ग:माघ इष्यते । सप्तानामपि साधम्र्य झयत्वादिकमुच्यते ॥ १३॥ द्रव्यादयः पञ्च भावा अनेक समवायिनः । सत्तावन्तस्त्रयस्वाद्या गुणादिनिर्गुणक्रियः ॥ १४ ॥ सामान्यपरिहीनास्तु सर्व जात्यादयो मताः पारिमाण्डल्यभिन्नानां कारणत्वमुदाहृतम् 1॥ १५ ॥ अन्यथासिद्धिशन्यस्य नियता पूर्ववर्तिता । कारणत्वं भवेसस्य त्रैविध्यं पार कीर्तितम् ॥ १६ ॥ समवायिकारणत्वं ज्ञेयमथाप्यसमवायिहेतुत्वम् । एवं न्यायनयझेस्तृती यमुक्तं निमित्तहेतुत्वम् ॥ १७ ॥ यत्समवेतं कार्य भवति झेयं तु समवायिजनकं तत् । त- नासन्नं जनकं द्वितीयमाभ्यां परं तृतीयं स्यात् ॥ १८ ॥ येन सह पूर्वभावः कारणमादाय वा यस्य । अन्य प्रति पूर्वभावे शाते यत्पूर्वभावविज्ञानम् ॥ १९ ॥ जनकं प्रति पूर्ववृत्ति- तामपरिज्ञाय न यस्य गृह्यते । अतिरिक्तमथापि यद्भवेनियतावश्यक पूर्वभाविनः ॥२०॥ एते पञ्चान्यथासिद्धा दण्डत्वादिकमादिमम् । घटान्दो दण्डरूपादि द्वितीयमपि दर्शि- तम् ॥ २१ ॥ तृतीयं तु भवेद्वयोम कुलालजनकोऽपरः । पञ्चमो रासभादिः स्यादेतेचा. वश्यकस्त्वसौ ॥ २२ ।। समयायिकारणत्वं द्रव्यस्यैवेति विज्ञेयम् । गुणकर्ममात्रवृत्ति शेय मथाप्यसमवायिहेतुत्वम् ॥ २३ ॥ अन्यत्र नित्यद्रव्येभ्य आश्रितत्वमिहोच्यते। क्षित्यादी- 'नां नवानां तु दव्यत्वं गुणयोगिता ॥ २४ ॥ क्षितिजेलं तथा तेजः पवनो मन एव च ।प रापरत्वमूर्तत्वक्रियावेगाश्रया अमी ॥ २॥ कालखात्मदिशां सर्वगतत्वं परमं महत्। क्षित्यादिपञ्च भूतानि चत्वारि स्पर्शवन्ति हि ॥ २६ ॥ द्रव्यारम्भश्चतुर्षु स्यादथाकाशश रीरिणाम् । अव्याप्यवृत्तिः क्षणिको विशेषगुण इष्यते ॥ २७॥ रूपद्रवत्वप्रत्यक्षयोगिनः - ।