पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१७४

एतत् पृष्ठम् परिष्कृतम् अस्ति

१७० काव्यमाला।

कुर्वन्ति ये दिवसजन्ममहोत्सवेषु
सिन्दूरपाटलमुखीरिव दिक्पुरंध्रीः ॥ १ ॥

बद्धा यदर्पणरसेन विमर्दपूर्व-
मर्थान्कथं झटिति तान्प्रकृतान्न दद्युः ।
चोरा इवातिमृदवो महतां कवीना-
मर्थान्तराण्यपि हठाद्वितरन्ति शब्दाः ॥ २ ॥

काचो मणिर्मणिः काचो येषां तेऽन्ये हि देहिनः ।
सन्ति ते सुधियो येषां काचः काचो मणिर्मणिः ॥ ३ ॥

नन्वाश्रयस्थितिरियं तव कालकूट
केनोत्तरोत्तरविशिष्टपदोपदिष्टा ।
प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ
कण्ठेऽधुना वससि वाचि पुनः खलानाम् ॥ ४ ॥

द्रविणमापदि भूषणमुत्सवे शरणमात्मभये निशि दीपिका ।
बहुविधाभ्युपकारभरक्षमो भवति कोऽपि भवानिव सन्मणिः ॥ ५ ॥

श्रीर्विशृङ्खलखलाभिसारिका वर्त्मभिर्घनतमोमलीमसैः ।
शब्दमात्रमपि सोढुमक्षमा भूषणस्य गुणिनः समुत्थितम् ॥ ६ ॥

माने नेच्छति वारयत्युपशमे क्ष्मामालिखन्त्यां ह्रियां
स्वातन्त्र्ये परिवृत्य तिष्ठति करौ व्याधूय धैर्ये गते ।
तृप्णे त्वामनुबघ्नता फलमियत्प्राप्तं जनेनामुना
यः स्पृष्टो न पदा स एव चरणौ स्प्रष्टुं न संमन्यते ॥ ७ ॥

पततु वारिणि यातु दिगन्तरं विशतु वह्निमथ व्रजतु क्षितिम् ।
रविरसावियतास्य गुणेषु का सकललोकचमत्कृतिषु क्षतिः ॥ ८ ॥

१. 'निशि दीपकः' इति सुभाषितावलीपाठः. २. 'अर्थ्युपकार-' इति सुभा०.