पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/६

एतत् पृष्ठम् परिष्कृतम् अस्ति

द्विविधरचनावाल्लभ्यानां निधेरुचिता विभो- र्जयति लटभापुंप्रागाभ्यां शरीरविनिर्मितिः | ॥ ४ ॥ नेदं पर्णसमीरणाशनतपोमाहाच्वमुक्षौरगौ पश्यैतावत एव संप्रत कृतौ तन्मात्रवृत्ती बहिः । प्रेम्णैवार्धमिदं चराचरगुरोः पप्तेवमात्मस्तुती- रित्थं देववधूमुखाच्छुतिसुवाः शृण्वत्यपर्णावतात् ॥ ५ ॥ काप्येतेषु रुचिः कचेषु फणिनां पुंस्कोकिलस्येव ते गोभिः कण्ठतटस्य हृष्यति पुरो द्रिव्पश्य चक्षुःश्रुतेः । संधानेऽभिनवे मिथो भगवतोर्जिह्वा पृथक्स्पर्धिनी क्त्र्पधिनी भिन्नार्थिं सदृशाक्षरामपि वदन्त्येवं गिरं पातु वः ॥ ६ ॥ दातुं वाञ्छति दक्षिणेऽपि नयने वामः करः कज्जलं भौजंग च भुजेऽङ्गदं घटयितुं वामेऽपि वामेतरः । इत्थं स्वं स्वमशिक्षितं भगवतोरर्ध पश्यतोः साधाररस्मितलाञ्छितं दिशतु वो वक्रं मनोवाञ्छितम् गाढालिङ्गन मङ्गलं भवतु ते स्वस्त्यस्तु वश्चााटवः किं ब्रूमः प्रियया विलासकलह श्रद्धेय एवासि न । इत्युक्तें निबिडप्रवासचकितैर्याबद्गणैः स्थीयते संघट्टः शिवयोः स तावदधिकस्पष्टः शिवायास्तु वः । तदर्धनारीश्वरमूर्धरत्नमर्धं विधोरस्तु समृद्धये वः । यदद्रिकन्यावदनातिरिक्तद्वितीयभागभ्रममातनोति ॥ ९ ॥ तद्वीतव्यतिरेकमद्रितनयादेहेन मिश्रीभव- न्निष्प्रत्यूहमिह व्यपोहतु वपुः स्थाणोरभद्राणि वः । वेण्या भोगिवधूशरीरकुटिलश्यामत्विषा वेष्टिता जूटाहेरपि यत्र भाति दयितामू्त्र्येव प्रिक्ता तनुः ॥ १० ॥