पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१०४

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। जिजामूलं च दन्ताश्च नासिकोष्ठौ च तालु च ॥ प्रयत्नानुप्रदानौ तु यत्नवैविध्यभेदतः प्रयत्न आभ्यन्तरीयो बाह्य इत्यपि भेदतः । एवं पठनप्रकारं फलं चाह-व्याघ्री यथा हरेत्पुत्रान्दन्ताभ्यां न च पौडयेत् । एवं वर्णाः प्रयोक्तव्या नाव्यक्ता न च' पीडिताः ॥ सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते ॥ अन्यथा पाठे दोष उक्तः-- "कुतीर्थादागतं दग्धमपर्णं च भक्षितम् । न तस्य पाठे मोक्षोऽस्ति पापाहेरिव किल्बिषात् ॥ सुतीर्थादागतं व्यक्तं स्वान्नायं मुव्यवस्थितम् । सुखरेण सुवक्रेण प्रयुक्तं ब्रह्म राजते. ॥ अन्यच्च तत्रैव-मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्यानयुक्तो न तम- थंमाह । स वाग्वजो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् ॥ इति । एता- दृशीः ऋचः यजूंषि सुसामान्याथर्वाण्यपि ऋतुवरे पठन्तो मुनयो दृष्टाः इति नवमश्लोके- नान्वयः । शिक्षोक्तकण्ठताल्वादिनियतस्थानसमुच्चाप्रमाणवर्णवरसहितोच्चतरपठनेन सुखकारिपदक्रमजटासंहितापाठनिरतास्त्वृत्विजो दृष्टा इति भावः ।। परे यत्र प्रातःसवनकजना व्यनमनसः समुद्युत्ता माध्यंदिनसक्नहोमस्य समये । मुनीन्द्रास्तार्तीये नृवरसवने दत्तहृदयाः परं धाय्याभिज्ञाः कलितशुभसांनाय्यविधयः ॥ ५८ ।। परे इति । प्रातःसवनमाध्यंदिनसवनतृतीयसवनानि गायनवैष्टुभजागदच्छन्दोरू. पाणि कालविशेषाः ऋखिजाम् । एतत्कर्मकल्पग्रन्थादवसेयम् । धाय्या ऋक् अभिसमि- धनपाच्या । सानाव्यं हविः । ऋक् सामिधेनी धाग्या च या स्यादग्निसमिन्धन इत्यमरः । सानाध्य हबिरनों तु हुतं त्रिषु वषट्कृतम्' इति च । 'पाय्यसांनाय्यनिकाय्यधास्या- मानहविर्निवाससानिधेनीधु' इति निपातः । सम्यक् नीयते होमार्थमग्निं प्रतीति सांना हविर्विशेषः । हुतं त्रिषु वषट्कृतमित्यस्यार्थः । वषट्कृत हुतं वषट्कारमण हुतं त्रिषु बषट्कृतं पयः षट्कृतः पुरोडाशः वषटकृता यवागूः । एवं व तत्तत्कालीनहोमसमयः सावधाना वै याशिका धाय्यादिमश्नाभिज्ञाः चानुहौत्रकर्मकुशला दृष्टा इति संबन्धः ।। मीमांसाप्रमेयमाह- श्रुति लिङ्गं वाक्यं प्रकरणमथ स्थानकमहो समाख्यां जानन्तः कलितपरदौर्बल्यविधयः लिङथै धात्वर्थं त्रिविधविधिवादं च निगमा- नुरूपं मन्बानाः ऋतुसदसि मीमांसकवराः ॥ ५९ ।। श्रुतिमिति । श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमश्रीवि- प्रकर्षान' इति सूत्रेण भगवाजैमिनिः श्रुत्यादीनां पूर्वपूर्वजलीयत्वमाह । तसूत्र विषयवान पद्ये । तथा हि- श्रुतिलिङ्गादयः पडिह विनियोजकाः तत्र विरुद्धयोः समवाय समुच्चये