पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/२२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३
काव्यमाला

जाने प्राणान्पवनकलितान्मामकांस्तद्वियोगे
 याता नो चेत्कनकनृपतेश्चन्द्रकान्तेरिवाशु।
धितान्भूयः खजनहरणे ये प्रयान्त्युतराशां
 सत्सौख्यानां मनसि सततं चिन्तितानां हि मिथ्या ॥ ४४ ॥
विद्या निद्या परमविदुषां जीवन मेघमाला
 वृक्षालीनां कृधिरथ नृणां वारिधिर्यादसां च ।
भृत्यौघानामतुलनृपतिर्ह्यङ्गिनां भूरि वित्तं
 सूर्योऽब्जानां जगति धनदश्चार्थिनां सा तथा मे ॥ ४५ ॥
तचिन्तातः सकलविषये शून्यमासीन्मनो मे
 लसाजाने न हितमहितं किं प्रकुर्वे ह्युपायम् ।
नो वा बुद्धिः प्रसरति परा किं प्रजल्पामि वाचं
 प्रेष्यं पत्रं मम कथमथो संप्रभाषे ह्यभिज्ञाम् ॥ ४६ ।।
मदुःखात्सा श्रुतिमुपगता दुःखिनी संभवित्री-
 तस्माद्वाचं न हि तब यथा वर्तते में कमुच्चैः
किं तत्सत्यं निजमतजनो दुःखमाप्नोति येन
 तत्सत्यन्तो भवति हि मतो देहिनामिष्टसौख्यम् ॥ ४७ ॥
दानं साधौ जिनचरणयोरेकचित्ता प्रपूजा
 उग्रं किंचित्परमविधिना संतपश्चेदकारि ।
तत्सामर्थ्याद्विहितविभवान्प्राणसंत्राणहेतो-
 र्धर्मात्ते वा भवतु सुखदो योषितः संप्रदर्शः ॥ ४८ ॥
दैवाल्लब्धो वसति न सखे रत्नवर्गो हि रङ्के
 मानामुक्ताकलितमतुलं दाम कण्ठे कपीनाम् ।
वाचोयुक्तिः शठजनमुखे सज्जने प्रेमहस्ते
 नारी चैषा सुकृतवसतिर्यातपुण्याङ्कुरस्य ॥ ४ ९ ॥
वासाटव्याः समदरिपुणा जो हृतानेन चित्ता-
 द्वेदस्तस्मान्न हि हृदि परस्त्रोषवृत्तिः कथंचित् ।