पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/४०

एतत् पृष्ठम् परिष्कृतम् अस्ति
३४
काव्यमाला ।

वक्षो वीक्षितमादरेण सहसा स्पृष्टो वलिपप्रक्रम-
 श्वेतश्चिन्तितमुत्सुकं जघनयोरापीनता तर्किता ।
तन्व्या लोचनलोलतापि कलिता प्राप्तेऽचिराद्यौवने
 मुक्तोरःस्थलमावृतं सुवदनाकण्ठे स्थितं लज्जया ॥ ६ ॥
कन्दर्पश्चरतिश्च कुङ्कुममृदालेपेन मुषाद्वयं
 कुर्वाते रससाधनाय विधिवत्कस्तूरिका मुद्वया ।
अन्तर्दर्पकबाणतापितयुवप्रेमोष्मभूयस्तया
 निर्याता रसविन्दबो बहिरितो हारस्य मुक्ताच्छलात् ।। ७ !!
सेकं सेकमुरोजहेमकलशीयुग्मेन नाभीह्रदा-
 लावण्यामृतवारिणापुषदियं शृङ्गारवल्ली हृदि ।
उन्मीलन्मितसूनसौरभभरः श्वासानिलस्तोषक-
 द्वकेन्दूदयलालितोदरचरीच्छायेह रोमावलिः ॥ ८ ॥
धन्यं कुण्डलमेतदुत्तमवधूगल्लस्थलीचुम्बनं
 शश्वद्यल्लभते परं स गुणवान्हारः स्तनाश्लेषकः ।
अस्माकं तु खलेन केन विधिना स्थाने स्थितिर्निर्मिता
 हन्तेत्थ रटतीव खेलदबलापादे रणन्नूपुरः ॥ ९ ॥
दीर्घाभ्यर्थनया कथं कथमपि त्यस्तैः पुरो वीक्षसे
 जानीषे न किलालसा नः वृणुषे स्रस्तं दुकूलाञ्चलम् ।
यावद्व्यञ्जयति स्थितो हृदि निज नायं कपोले यश-
 स्तावत्तन्वि विधीयतां प्रतिकृतिस्ताक्खयं दुर्लभः ॥ १०॥
छत्रं वसुधानिधिर्धजविधौ मत्स्यौ चलच्चक्षुषी
 लावण्यामृतनिर्झरा तनुरियं पीना नितम्बस्थली
रै()सिंहासनमुन्नतं कुचयुगं कुम्भौ करौ पल्लवी
 सानन्दा जलहारिणी रतिरहो कामाभिषेकोऽधुना ॥ ११ ॥
साध्वी गायति किङ्किणी स्तुतिपटुर्वैतालिको हंसको
 बाणाः पञ्च विलोचने सितमिदं दन्तच्छदो नासिका।