पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/६०

एतत् पृष्ठम् परिष्कृतम् अस्ति
५४
काव्यसाला ।

 लक्ष्मीश्चञ्चलतां विहाय सहजामास्ते चिरं यत्फलं
 सेवायास्तदवेहि वारणघटा द्वारे च या क्रीडति ।। ३४ ॥
 चकितहरिणयोपिल्लोलनेत्राञ्चलनी-
 नैवदलसमहस्ताबद्धसच्चामराग्नः ।
 संदसि सुखकथाभिनीयमानं दिनानि
 थयति खलु सेवा प्रौढिमाराधयन्ती ॥ ३५ ॥
 अन्यस्याशयवोदि (धि)ता नययथा(ता) स्थानोपदेशज्ञता
 विज्ञानाध्ययनश्रमप्रतिकृतिः सभ्यार्थसंख्यास्थितिः ।
 नानादेशविनोदवेदनसुधीः कीर्तिकमाध्यापिका
 सेवा काचन देवता परधनस्याकर्षिकोपासिता ॥ 3६ ॥
 निद्राभोजनमासनं च वचनं हासोऽथ वेषः सुखं
 तोषः कौतुकचेष्टितं कविकथा कामः क्रमो विग्रहः ।
 बात्सल्यं निजपौरुषं नयविधिः प्रीतिः कथागीतिषु
 प्रायः सेवकपूरुषस्य सकलं स्यादन्यवश्यं सदा ।। ३७ ॥
 जस्तानामुपकारिता सुबहुशो गर्वच्छिदा हंकृतः
 कार्यारम्भणनैपुणं निजसुहृत्प्राप्तार्थसंयोजनम् ।
 गोष्ठीशीलमहर्निश नयविधिः प्रस्तावतो भाषणं.
 शङ्काभावधनार्जने रसिकता विद्यासु सेवाकृतः ॥ ३८ ॥
 पिबन्ति जगतो मत परिसरन्ति शत्रोहे
 बहुच्छलकथारसा विविधशिल्पपण्याश्रयाः ।
 वृथा तपसि सादरा नृपतिमन्त्रिपुत्रप्रिया-
 श्वरा नगरवीथिका कलितमन्दिरा भूभुजः ।। ३९ ।।
 दूरानाधिपरम्पराश्चजननीपित्रोः कलावर्णनं
 भूयान्वालंदशारयो जनमनःसंतोषतः पालनम् ।
 नानाग्राहकवादवर्धितमिदं मूल्यं नृपाणां ग्रहो
 वाहस्वाशययौरुषाशन विधिर्वाच्यो हयाजीविभिः ॥ ४० ॥