पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/७४

एतत् पृष्ठम् परिष्कृतम् अस्ति
६८
काव्यमाला ।

 धातः के तेऽपराधाः कथय मतिमतामिन्द्रियाणाममीषां
 संसृज्यन्ते मुनीनामलमिह वपुधामूनि येषां बलेन ।
 बद्भेव श्वाससिद्धे मनसि परिणते पञ्च नो वञ्चयित्वा
 सिद्धे साध्ये कथंचित्सपदि परतरं ब्रह्म शुद्ध प्रयान्ति ॥ २४ ॥
 चत्वारो योगभेदा द्विविधमिह मनो वायवः पञ्च पञ्च
 द्विष्वः(१)साध्ये समाधिस्त्रिविधमुपगतं ध्यानमेकः परात्मा ।
 सिद्धावस्थाश्चतस्रोऽप्यवयवघटनाकीर्तितेहाष्टसंख्या
 योगारम्भेऽयमुक्तः परमपरिचयः संतताभ्याससाध्यः ॥ २५ ॥
 कामाक्षामेतरेषु ज्वलनकचालिते मानिता नक्रचक्रे
 कान्ता कान्तेक्षणश्रीसरभसलहरीमनशीलोरुशैले ।
 संसारक्षारसिन्धौ प्रविशति पुरुषः किं न रनद्वयं चे-
 द्गोष्ठी विद्वज्जनानां परिषदि नृपते तसत्वोपकारः ॥ २६ ॥
 संसारस्यास्य मोके विधिरतिसुकरो वर्णितोऽयं विचारा-
 न्नात्रापेक्ष्याः सहाया धनमपि न हितं वाससां नापि चिन्ता ।
 नाहारारम्भदम्मो बसतिरपि तथा नो न शय्योपतापः
 पाल्याः पुत्रा न दारा मणिकनकमयैर्भूषणैर्चिनीयाः ॥ २७ ॥
 केयें बाला बराकी तरलयति दृशौ मन्दसानन्दहेतू
 संशेते चेति चित्ते भवति न पुरुषः कोऽयमन्यः प्रकारः ।
 आनन्दानाममैषां सततमलवतो पीतरास्यानिकृष्टा-
 स्तरिक कुर्मोऽनभिज्ञाः शिथिलयति मद्रं नाधुनापीद्दगेतत् ।। २८ ॥
 न त्रस्ता भूपतिभ्यो मृगपतिकुहरे निर्विशन्तोऽपि धीरा
 लीला येषां कदाचिद्विषधरवदने खाङ्गुलिक्षेपणेन ।
 क्षुभ्यत्पञ्चास्यविभ्रद्गनकुलकलहे ये च मध्ये भवन्ति
 स्फीतास्ते शान्तभायाः शिशच इन जिता लीलया वाणिनीभिः ॥ २९ ॥
 दृष्टं यद्दष्टमुच्चैरुदयति सुतरां सङ्गलाभावहेतु-
 र्दृष्ट्ये()यत्रापवित्रं युवतिरपि भवेद्धर्मकर्मैकबन्धुः ।