पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/८५

एतत् पृष्ठम् परिष्कृतम् अस्ति
७९
वैराग्यधनदशतकम् ।

 प्राणायामो विधेयो जपविधिविरहादेव सिद्धो जपाख्यः
 स्यादेतन्न द्वितीयं क्रमकथनतया प्राणसंरोधनामा ॥ ९६ ।।
 चान्द्री नाडी दिने चेदुदयति रजनी स्याचदा योगमार्गे
 भानोर्नाडी निशायां भवति दिनमिदं संधिरेतन्ममत्वम् ।
 सूर्येणापूर्य सभ्यरध्रुवमिह शशिना रेचयेज्जातशातः
 संकेतोऽयं मुनीनां पवन विधिपुषामेतदर्थं विचारः ॥ ९७ ।।
 प्रत्याहारं तृतीयं वपुरभिदधति ज्ञानिनो रिच्यमानं
 कुम्भीभूतं समीरं प्रणयगणनया तुल्यमापूरकेण ।
 नीतं नासापुटेन प्रथममुपचितं येन चान्येन तस्मा-
 न्मन्दं मन्दं विहेयं स्थिरतरमनसा योगिना ध्यानयोगात् ।। ९८ ॥
 येनोपायेन वायुः प्रविशति यमिनः पश्चिमे मार्गसंधौ
 तत्राधेयः श्रयत्नः पथि पथि विमले तत्र तत्र क्रमेण ।
 कामन्बिन्दुस्थलीनां सपदि परिसरं वायुरेकान्तसुस्थः
 खादं बिन्दुं सुधाया वपुषि च सकले सेचसन्स्थैर्यमेति ।। ९९ ॥
 योगस्याङ्गं चतुर्थं बदति बुधजनो धारणेति प्रसिद्धं
 यस्यामस्वामिलाया बदनपरिगतं नीतमन्तः समीरम् ।
 भूयो जातं सुषन्नो(खं नो) दरवरकुहरे निस्तरंग स्थिरं च
 मात्रायोगेन मुञ्चेद्वपुषि च सकले जायते शून्यतापि ॥ १०० ॥
 ध्यानासक्तः स्थिरास्यः कियदशनकृताहारतोषस्तपस्वी
 जित्वा सर्वेन्द्रियाणि प्रसभमुषगतः खेचरत्वं प्रसिद्धः ।
 सिद्धिर्वाचामनी वा स्फुरति च परितो जातसंतोषपोषो
 निर्दोषः पूरुषः स्यादिति नियततया धारणा कर्मणीह ।। १०१ ॥
 लीनं खात्मानमात्मन्यवहितमनसा चक्षुषा चान्तरेण
 भिन्नं ध्यानेन कृत्वा कलयति लयतो निर्विशेषात्मवृतिः ।
 मूर्च्छारूपं लयं यद्ग्रजति बुधजनो मीलिताक्षो विनिद्रो
 भात्रां द्वित्रि(१)प्रपन्नां स्थिरपवनगतिः शश्वदभ्यासयोगात् ॥१०२ ।।

न० गुरु