पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/९१

एतत् पृष्ठम् परिष्कृतम् अस्ति
८५
मनोदूतम् ।

 समन्तादामीरीजनपरिवृतो भानुतनया-
 तटान्तःसंचारी मम हरतु हारी हरिरधम् ।। १ ॥

दधदिति । अत्र वासःपदेन द्रौपदीवनदानसामर्थ्यम् , सुदा पूर्णामिति द्रौपद्या आन- न्दपूर्तिदातृत्वं च व्यज्यते । तेन च मुद्रालंकारेण समासोक्तिय॑ज्यते । सूच्यार्थसूचनं मुद्रा अकृतार्थपरैः पदैः' इति समासोक्तिः परिस्फूर्तिः प्रस्तुतेऽप्रस्तुतस्य च' इति, तेनालंकारे- शालंकारध्वनिः । तेनास्योत्तमकाव्यत्वम् । इदमुत्तममविशयिनि व्यङ्ग्ये वाच्यावनिर्बुधैः कथितः' इति । शिखरिणीवृत्तम्- 'रसै रुद्रैश्छन्ना यमनसभलागः शिखरिणी इति धदिति च पदं थारणपोषणरूपमङ्गलसूचकम् ॥

पुनरपि विन्नबाहुल्यशङ्कया तनिरासायाशीवादरूपं मङ्गलमुपनिवघ्नाति-

 श्रुतिप्रोक्तैः सूक्तैर्मुखरितमुखैर्नारदमुखै-
 र्मुनीन्द्रन्द्रैर्निस्तन्द्रैर्निटिलतटबद्धाञ्जलिपुटैः ।
 कृतस्तोत्रो वित्रासितसकलसुत्रामविमतो
 जगत्राता धाता द्रुतमभिमतानि प्रदिशतु ॥ २॥

श्रुतिप्रोक्तैरिति । मुखरितमुखैोरदो मुखेऽग्रे येषां तैर्युनीन्द्रैः निटिलतटे ललाट- तठे बद्धाञ्जलिघुः कर्तृभिः श्रुतिप्रोतः सूतैः करणभूतैः कृषा कृतं सोनं यस्य । स्तवः स्तोत्रं जुतिः स्तुतिः' इत्यमरः । वित्रासिताः सकलाः सुत्राम्ण इन्द्रस्य विमताः शत्रवो येन । 'सुत्रामा गोत्रभिद्वनी' इत्यमरः । 'विमतारातिदुहृदः' इति केशवः । सोऽभिमतान्यमी शानि प्रदिशतु । "दिश अतिसर्जने' ।।

 हरिद्राभन्दाभाद्भुतवसनभृद्राधवत्रिभु-
 र्महेन्द्राधाराध्याः सुरविमतकृद्रावणरिपुः ।
 धुचन्द्रातन्द्रामाधिकवदनमुद्रामिलसितः
 स तन्द्रानिद्रां मे दलयतु फणीन्द्राधिशयनः ॥ ३ ॥

हरिद्रेति। हरिद्रया भद्राथा आमा तद्वदद्भुतं वसनं बिभतीति तथा । सुराणां विम- तविरोधकारी यो रावणस्तस्य रिपुः । धुचन्द्रस्य प्रसिद्धगगनचन्द्रस्य या अतन्द्रा पूर्णी आभा ततोऽप्यधिका या बदनमुद्रा मुखशोभा तयामिलसितः शोभितः । स्पष्टमन्यतः । नमस्कारात्मक मङ्गलमाह---

 सभामानीतामाकुलहृदमवामार्जुनवधू-
 मकामामुद्दामाथिकजनितमामारिकलिताम् ।
 सुसामाभिप्रीतो दुरितहरभामा स्म दयते
 अणामानो पात्रं स भवतु सुदामाभिमतदः ॥ ४ ॥