पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/११

पुटमेतत् सुपुष्टितम्

तत्र कुरुविन्दपीठे तामरसे कनककर्णिकाघटिते ।
आसीनमरुणवाससमम्लानप्रसवमालिकाभरणम् ॥ ९९ ॥

चक्षुष्मती प्रकाशनशक्तिच्छायासमारचितकेलिम् ।
माणिक्यमुकुटरम्यं मन्ये मार्तण्डभैरवं हृदये ॥ १०० ॥

इन्दुमयसालमीडे तस्योत्तरतस्तुषारगिरिगौरम् ।
अत्यन्तशिशिरमारुतमनयोर्मध्यं च चन्द्रिकोद्गारम् ॥ १०१ ॥

तत्र प्रकाशमानं तारानिकरैः 2परिष्कृतोद्देशम् ।
अमृतमयकान्तिकन्दलमन्त: कलयामि कुन्दुसितमिन्दुम्।।१०२॥

श्रृङ्गारसालमीडे श्रृङ्गोल्लसितं तदुत्तरे 3भागे।
मध्यस्थले तयोरपि महितां श्रृङ्गारपूर्विकां परिस्वाम् ।। १०३ ॥

तत्र मणिनौ4स्थिताभि5स्तपनीयाविरचिताग्निहस्ताभिः ।
श्रृङ्गारदेवताभिः सहितं परिखाधिपं भजे मदनम् ॥ १०४ ॥

श्रृङ्गारवरणवर्यस्योत्तरतः सकलविबुधसंसेव्यम् ।
चिन्तामणिगणरचितं चिन्तां दूरीकरोतु मे सदनम् ॥ १०५ ॥

मणिसदनसालयोरधिमध्यं दुशतालभूमिरुहदीर्घैः ।
पर्णैः सुवर्णवर्णैर्युक्तां काण्डैश्च योजनोत्तुङ्गैः ॥ १०६ ॥

मृदुलैस्तालीपञ्चकमानैर्मिलितां च केसरकदम्बैः ।
संततगलितमरन्दस्रोतोनिर्यन्मिलिन्दसंदोहाम् ॥ १०७ ॥

पाटीरपवनबालकधाटीनिर्यत्परागपिञ्जरिताम् ।
कलहंसीकुलकलकलकूलंकषनिनदनिचयकमनीयाम् ॥ १०८ ॥

पद्माटवीं भजामः परिमलकल्लोलपक्ष्मलोपान्ताम् ।
(देव्यर्घपात्रधारी तस्या: पूर्वदिशि दशकलायुक्तः ।)
वलयितमूर्तिर्भगवान्वह्निः क्रोशोन्नतश्चिरं पायात् ।। १०९ ।।

तत्राधारे देव्याः पात्रीरूपः प्रभाकरः श्रीमान् ।
द्वादशकलासमेतो ध्वान्तं मम बहलभान्तरं भिन्द्यात् ॥ ११०॥

१. 'आपीन' क. २. 'परिष्कृतं सेव्यम्' क. ३. "देशे क. ४. 'संस्थिताभिः क.

५. 'स्तपनीयारचितसारिहस्ताभिः क.