पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१५४

एतत् पृष्ठम् परिष्कृतम् अस्ति

१५२ काव्यमाला। अमूतिदं बन्धाभावस्य मोक्षस्य दातारम् । जगन्ति अवन्तं रक्षन्तम् । त्रिदशैरुपधावित स्तुतं सेवितं वा ॥-जिन्वन्तम् । जिन्वेः शता । रिण्वनैः । ५९५ रिवि ५९६ रवि ५९७ घवि गत्यर्थाः । रिण्वेल्युट । रण्वन्तम् । रण्वः शता । धन्वेति । 'कनिन्यु- वृषितक्षिराजिधन्विद्युप्रतिदिवः' इति धन्वेः कनिन् । कृण्वन्तम् । ५९८ कृवि हिसा- करणयोश्च । चाद् गतौ । शता । अमूतीति । ५९९ भव बन्धने। किनि 'ज्वर- त्वर-' इत्यूत् । अवन्तमिति । ६०० अव रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेश- श्रवणखाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्यालिङ्गनहिंसादानभाववृद्धिषु । 'दानभागवृद्धिषु' इति वा पाठः । अस्माच्छता । मध्यादय उदात्ता जयतिवर्जमुदात्तेतः। उपधावितम् । ६०१ धावु गतिशुद्ध्योः । शुद्धिः शोधना । जवे च द्रुमे । उपपूर्वत्वात् स्तुत्यर्थता । उदात्तः खरितेत् । अस्मात् कर्मणि कः॥  ईदृशं भगवन्तं दृष्टवतोऽङ्करस्य भाग्यमभिनन्दति-

संधुक्षमाणमरिधिक्षकमूष्मजालं
संवृक्ष्यवेदमतशिक्षकभिक्षुगम्यम् ।
संक्लेशितखकथदक्षणदीक्षितं तं
प्रेक्ष्यैष जन्मफलमीषितवान्महात्मा ॥ ७७ ॥

 एष तं प्रेक्ष्य जन्मफलमीषितवान् प्राप्तवान् । कीदृशमित्याह---अरीणां धिक्षकं क्लेशकं दाहकं वा । ऊष्मजालं प्रतापं संधुक्षमाण संदीपयन्तम् । ऊष्मान्तधातुजालमत्रारभ्यते इति भाति । संवृक्ष्यं संवरणीयं परिग्राह्यं यत् वेदमतं तस्य शिक्षकैरभ्यासकैभिक्षुभिर्गम्यम् । संक्लेशिता सम्यकथिता स्वकथा यस्तेषां दक्षणे वर्धनायां जीवने वा दीक्षितं संप्राप्तवतम् ।। -संधुक्षमाणमिति । ६०२ धुक्ष ६०३ धिक्ष संदीपनक्लेशनजीवनेषु । धाषान्ता उ- दात्ता अनुदात्तेतः । धुक्षेः शानच् । धिक्षकमिति । धिक्षेषुल्। संवृक्ष्येति । ६०४ वृक्ष वरणे । ण्यत् । शिक्षकेति । ६०५ शिक्ष विद्योपादाने ण्वुल् । भिक्षु इति । ६०६ भिक्ष याच्ञायामलाभे लाभे च । क्लेशे व्यक्तायां वाचि चेसेके। 'सनाशंसभिक्ष उः' इति उसं- क्लेशितेति । ६०७ क्लेश अव्यकायां वाचि । बाधन इत्येके ! उपतापे च द्रुमे । कर्मणि क्तः । दक्षणेति । ६०८ दक्ष वृद्धौ शीघ्रार्थे च । ल्युट । दीक्षितमिति। ६०९ दीक्ष मौण्ड्येज्योपनयननियमव्रतादेशेषु । 'अस्मार्थों व्रतसंप्राप्तिस्तद्भेदाः कथिता इमे । सा च मौण्ड्यातू क्वचित् कापि दीक्षणीयादिकेज्यया ॥ उपनील्या क्वचित् क्वापि नियमग्रहमा- त्रतः । क्वविद् गुर्वादिनन्दे ते व्रतमस्त्विति शासनात् ॥......दीक्षते वाग्मी यजमानस्तु माशयः । तपसे च महानाम्यै तन्त्र ह्यादेशना व्रतम् ॥' अस्माद्दीक्षेः कतरिक्तः । प्रेक्ष्येति । ६१० ईक्ष दर्शने । ल्यप् इषितवानिति । ६११ ईष गतिहिसादर्शनेषु । क्तवतुः ॥

भाषितुं स खलु हर्षवर्षितो गेषितुं समुचितं च नाशकत् ।
येषणासहरिजेषसंभ्रमान्नेषितस्मृतिरपेषितो रथात् ॥ ७८ ॥