पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकाव्यम् । उद्भाताः पताका यस्मिस्तम् ॥-इत्य इति । १०४५ इण गतौ । 'एतिस्तु-' इति क्यप् । खधीतेति । १०४६ इङ् अध्ययने । कर्मणि कः । अधीत्यति । १०४७ इकू स्मरणे । 'इण्वदिक इति वाच्यम्' इति क्यप् । वियन् १०४८ वी गतिव्याप्तिप्रजनकान्त्यसनखाद- नेषु । जन्मोपक्रमत्वात् गर्भग्रहणं प्रजनः । शता । इयदिति । वी ई इति प्रश्लेषादीधातोः शता । सामायात् । १०४९ या प्रापणे। इह प्रापणं गतिः । लट् वातेति । १०५० वा गतिगन्धनयोः । 'गन्धनं सौरभ्यकरणम्' इति सहननामभाष्ये । 'अर्दनं हिंसनं च गन्धनम्' इति लीलाशुकः ! उद्भातेति । १०५१ मा दीप्तौ । द्वयोः कर्तरि क्तः ॥ भगवद्दर्शनोत्सुकानां नारीणामवस्थामाह चतुर्दशभिः- स्नान्यस्तदा आणमुपाश्य चान्नं निद्रां गताः प्सातिपरास्तथान्याः । पान्त्यः शिशून्धान्यधनानि रान्यो लान्त्यश्च काश्चित्कुसुमानि दान्त्यः४९ ख्यान्यः कथा: प्राणमुदां पतीनां निर्मान्य इष्टानि चटून्वचत्यः । नार्यो विदित्वोपगमं मुरारेरासन्गता राजपथं सुभृष्टम् ॥ ५० ॥ तदा नार्यो मुरारेरुपगमं विदित्वा सुमृष्टं सम्यक्शोधितं राजपथं गता आसन् । स्लान्त्यः स्नानं कुर्वलः। अन्याः श्राणं पक्कमन्नमुपाश्य भुक्त्वा निद्रां गताः। तथा-प्साति- परा भोजनपराः । शिशून पान्त्यो रक्षन्त्यः । धान्यधनानि रान्त्यः तत्तजनेभ्यो यच्छन्त्यः। लान्यः तान्येव तेभ्य आददानाश्च । काश्चित् कुसुमानि दान्त्यः लुनत्यः । कथाः ख्यान्यः कथयन्त्यः । प्राणमुदां पूर्णहर्षाणां पतीनाभिटानि निर्मान्यः कुर्वाणाः । चटून् प्रियवाक्यानि वचत्यः भाषमाणाश्च । एवं तत्तत्प्रवृत्तिं कुर्वाणाः ।—लान्य इति । १०५२ कणा शौचे। शतरि डीप् । 'आच्छीनद्योर्नुम्' इति नम्। श्राणम् । १०५३ श्रा पाके। पाकोऽत्र विक्लित्तिः । कतरि से यण्वत्त्वानत्वम् । निद्राम् । १०५४ द्रा कुत्सायां गतौ । सा च पलायनखापौ । खापे निपूर्वः । आतचोपसर्गे' इत्लड् । साति । १०५५ सा भक्षणे । क्तिन् । पान्त्यः । रान्सः। लान्यः । दान्यः । ख्यान्यः ।१०५६ पा रक्षणे । १०५७ रा दाने । १०५८ ला आदाने । द्वावपि दानार्थावित्येके । १०५९ दाप् लवने। १०६० ख्या प्रकथने । क्ला इत्यपि केचित् । एभ्यः शतरि डीप् । प्राणेति । १०६१ मा पूरणे । कर्तरि के लत्वम् । निर्मान्यः । १०६२ मा माने । मानमिहा- न्तर्भावः । निष्पूर्वत्वादर्थभेदः । शतरि डीप् । वचत्यः । १०६३ वच परिभाषणे । शतरि डीपि सत्यकाराभावाद् 'आच्छीनद्योः' इति नुम् न । इणादयोऽनुदात्ताः परस्मैभाषाः । इड् त्वात्मनेपदी । विदित्वा । १०६४ विद ज्ञाने । क्त्वा । आसन् । १०६५ अस भुवि । लड् । सुमृष्टम् ।१०६६ मृजू शुद्धौ । शोघना सा । कर्मणि क्तः ॥ विलम्बहेतोः समरोददन्या विलोक्य सुप्ता इव तस्थुरन्थाः । उदश्वसन्प्राणमिवाप्य काश्चिदृष्ट्वा सलील मृदु जक्षतं तम् ।। ५१ ॥ १. 'गतिप्रजनकान्वशनखादनेषु' इति पाठः,