पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१९

पुटमेतत् सुपुष्टितम्

कामेश्वरी च कर्णौ कामाक्षी पातु गण्डयोर्युगलम् ।
श्रृङ्गारनायिकाव्याद्वदनं सिंहासनेश्वरी च गलम् ॥ २०० ॥

स्कन्दप्रसूश्च पातु स्कन्धौ बाहू च पाटलाङ्गी मे ।
पाणी च पद्मनिलया पायादनिशं नखावलीर्विजया ॥ २०१॥

कोदण्डिनी च वक्षः कुक्षिं चाव्यात्कुलाचलतनूजा ।
कल्याणी च वलग्नं कटिं च पायाकलाधरशिखण्डा ॥ २०२ ॥

ऊरुद्वयं च पायादुमा मृडानी च जानुनी रक्षेत् ।
जङ्घे च षोडशी मे पायात्पादौ च पाशसृणिहस्ता ॥ २०३ ॥

प्रातः पातु परा मां मध्याह्ने पातु मणिगृहाधीशा ।
शर्वाण्यवतु च सायं पायाद्रात्रौ च भैरवी साक्षात् ॥ २०४ ॥

भार्या रक्षतु गौरी पायात्पुत्रांश्च बिन्दु1गृहपीठा!
श्रीविद्या च यशो मे शीलं चाव्याच्चिरं महाराज्ञी ॥ २०५ ॥

पवनमयि पावकमयि क्षोणीमयि गगनमयि कृपीटमयि ।
रविमयि शशिमयि दिङ्मयि समयमयि प्राणमयि शिवे पाहि ॥ २०६ ॥

कालि कपालिनि शूलिनि भैरवि मातङ्गि पञ्चमि त्रिपुरे ।
वाग्देवि विन्ध्यवासिनि बाले भुवनेशि पालय चिरं माम् ॥२०७॥

अभिनव सिन्दूराभामम्ब त्वां चिन्तयन्ति ये हृदये।
उपरि निपतन्ति तेषामुत्पलनयनाकटाक्षकल्लोला: ॥ २०८ ॥

वर्गाष्टकमिलिताभिर्वशिनीमुख्याभिरावृतां भवतीम् ।
चिन्तयतां सित्तवर्णां वाचो निर्यान्त्ययन्नतो वदनात् ॥ २०९ ॥

कनकशलाकागौरीं कर्णव्यालोलकुण्डलद्वितयाम् ।
प्रहसितमुखीं च भवतीं ध्यायन्तो ये त एव भूधनदाः ॥२१०॥

शीर्षाम्भोरुमध्ये शीतलपीयूषवर्षिणी भवतीम् ।
अनुदिनमनुचिन्तयतामायुष्यं भवति पुष्कलमवन्याम् ॥ २११॥

मधुरस्मितां मदारुणनयनां मातङ्गकुम्भवक्षोजाम् ।
चन्द्रावतंसिनीं त्वां सविधे पश्यन्ति सुकृतिनः केचित् ॥२१२ ॥

१. 'बन्धुगृह' क.