पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/४२

पुटमेतत् सुपुष्टितम्

येन उद्रावेण अधिकशब्देन या रोदसोः द्यावापृथिव्योः छिद्राणि पिदधे तादृशं उद्रावं रुद्रायुधध्वंसनात् हरचापभञ्जनात् विरचय्य या मुद्रा रोदसोः द्यावापृथिव्योःछिद्राणि पिदधे यद्रागस्य विदेहतनया पदं अरुणान्वयार्णवतमोनुत् तमोनुत् चन्द्रः रणे रावणे अक्षयिणीं निद्रां दीर्घनिद्रां समर्पितवती खरद्रोहिणी सा मुद्रा भद्राय अस्तु ।

यन्मातुर्जठरेऽन्वभावि नरके यन्मानवैर्दुःसहे.
ऽप्युन्मादादिव मौढ्यभाजि न सकृत्तन्मानसे चिन्त्यते।
जन्मासुव्यजनोदितं व्यसनितां सन्मानितोक्त्या विदं-
स्त्वन्माहात्म्यमवेत्य राम दुरितच्छिन्मादृशां त्वां भजे ॥७५॥

मानवैः दुःसहे नरके नरकप्राये मातुः जठरे यद्दुःखं अन्वभावि अनुभूतं [मया ] तदुःखं उन्मादादिव वैचित्यादिव मौढ्यभाजि मानसे सकृत्तचिन्त्यते जन्मात्यन्तसुदुःसहां जन्मनि अत्यन्तसुदुःसहां व्यसनितां सन्मानितोक्त्या विदन् सद्भिर्मानिताः सन्मानिताः महान्तः तेषां उक्त्या जानन् मादृशां त्वन्माहात्म्यं दुरितच्छित दुरितनिवर्तकं इति अवेत्य त्वां भजे ॥

यास्तेजःकथिताब्धयो दिनकरश्रीस्तेयकेलीभृत-
स्त्रीस्तेपुः किल रक्षसामसुषु चापास्तेषु लङ्कारणे ।
आस्तेनापि रथेन दुर्लभजवाः प्राप्तेः प्रियस्थ द्विष-
स्तास्ते तावदिषू रघूद्वह ममोपास्ते मनः श्रेयसे ॥ ७६ ॥

याः इषवः तेजाकथिताब्धयः दिनकरश्रीस्तेयकेलीभृतः लङ्कारणे रक्षसां असुषु अपा. स्तेषु स्त्रीः रक्षस्त्रीः तेपुः तासां ताप अकुर्वन् । आः इत्याश्चर्ये । तेनापि प्रसिद्धवेगशालिनापि रथेन गरुडेन दुर्लभजवाः प्राप्तेः प्रियस्य प्राप्तिरिति कंसभार्या तस्याः प्रियस्य कंसस्य ते तव ताः पूर्वोक्तविशेषणविशिष्टाः इषूः तावत्प्रथमतः मम मनः श्रेयसे उपास्ते ॥

ये वेदैविदुरस्थिराणि भुवनान्यावेधसो विष्टपा-
त्ते वेगेन तरन्ति यस्य कथया नावेव सिन्धुं भवम् ।
धावेयुर्युधि यस्य कार्मुकगुणारावेण दूरेऽरयो
भावेनालधुभक्तिना रघुभुवां सेवे तमेवेश्वरम् ॥ ७७ ॥

ये वेदैः आवेधसः विष्टपात् आब्रह्मलोकभुवनानि अस्थिराणीति विदुः ते वेगेन यस्य कथया सिन्धुं समुद्रं नावेव भवं संसारं तरन्ति । यस्य कार्मुकगुणारावेणारवेण अरयः युधि धावेयुः ते रघुभुवां राघवाणां ईश्वरं अलघुभक्तिना भावेन सेवे॥

योऽघानि स्मरतामघानि युधि येनाघानि लङ्केश्वर-
श्लाघातत्परतां नयन्ति यशसामोघा यदीया जगत् ।