पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/५१

पुटमेतत् सुपुष्टितम्

सुप्रज्ञातबलोऽर्कजेन कपिनाप्यप्रत्ययध्वंसना-
त्स्वप्रस्थानपथार्पणाय जलधौ क्षिप्रप्रकीर्णाशुगः ।
विप्रत्राणपरो विरोधिनगरीवप्रच्छिदाकृच्छरः
स प्रष्ठो रघुवंशलब्धजनुषां तृप्रक्षयायास्तु नः ॥ १०६ ।।

अप्रत्ययध्वंसनात् दुन्दुभिकलेवरक्षेपसप्तसालप्रभेदना अनिश्चयनिवारणेन अर्कजेन कपिनापि सुग्रीवेणापि प्रज्ञातबलः स्वप्रस्थानपथार्पणाय त्वसेनागभनाय जलधौ समुद्रे क्षिप्रकीर्णाशुगः । विप्रत्राणपरः विरोधिनगरीवप्रच्छिदाकृच्छरः शत्रुनगरसालभिद्बाणः रघु- वेशलब्धजनुषां रघुवंश्यनृपाणां । प्रष्ठः अग्रगामी । 'प्रष्ठोऽग्रगामिनि' इति निपातः। स रामः नः तृप्रक्षयाय पापक्षयाय अस्तु ।

सुत्रामप्रमुखैर्दशाननचमूवित्रासितैरर्थितः
पुत्रायेष्टिकृतोऽभवदशरथान्मित्राभिजातान्वये ।
पित्रानृण्यविधित्सया दयितया सत्रानुजेनापि यः
सत्रावासमवापितः किमितरैः स त्रातुमस्मानलम् ॥ १०७ ।।

यः दशानलचमूवित्रासितैः रावणसैन्यवित्रस्तैः सुत्रामप्रमुखै इन्द्रादिभिः अर्थितः . पुत्राय पुत्र प्राप्तुं इष्टिकृतः दशरथात् मित्राभिजाताः सूर्यवंश्याः रघवः तेषां अन्वये वंशे अभवत् । पित्रामृण्यविधित्सया पितृऋणनिवृत्त्यर्थ दयितया सीतया अनुजेन लक्ष्मणेन सत्रा साकं सत्रावासं सत्राणां यागानां आवास स्थानभूतं अवापितः प्राप्तः । इतरैःविष्यवा- दिभिः किम् । सः रामः अस्मान् त्रातुं अलं पर्याप्तम् ॥

सेतुर्येन समस्तपापदलनाहेतुर्निबद्धोऽर्णवे
जेतुर्यस्य रणे रिपूपशमने चातुर्यमन्यादृशम् ।
धातुर्यत्प्रकृतिर्गिरा प्रकटिता यातुप्रभौ पातिते
जातु द्रष्टुममुं लभेय किमहं हा तुद्यते मे मनः ॥ १०८ ॥

येन समस्तपापदलनाहेतुः समस्तपापनिवृत्तिहेतुः सेतुः अर्णवे समुद्रे निबद्धः। जेतुर्ज- यशीलस्य यस्य रणे रिपूपशमने शत्रुहननविषये चातुर्यं सामर्थ्यं अन्यादृशमदृष्टचरम् । यातुप्रभौ राक्षसप्रभौ पातिते सति यत्प्रकृतिः यस्य रामस्य प्रकृतिः यथातथ्यं धातुः ब्रह्मणः गिरा प्रकटिता । इमं रामं जातु कदाचित् द्रष्टुमहं लभेय किं इति मे मनः तुद्यते दुःखितं भवति । हा इति खेदे ।।

सेवित्वा कपयोऽपि यं मुमुचिरे त्रैविध्यबोधं विना
यो विष्णोस्तनुभेद एव धरणावाविर्बभूव स्वयम् ।