पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/८

पुटमेतत् सुपुष्टितम्

पवमानसंख्ययोजनदूरे बालतृणमेचकस्तस्य ।
सालो मरकतरचितः संपदमचलां श्रियं च पुष्णातु ॥ ६१ ॥

आवृतियुग्मान्तरतो हरितमणीनिवहमेचके देशे।
हाटकतालीविपिनं 1हालाघटघटितविटपमाकलये ॥ ६२ ॥

तत्रैव मन्त्रिणीगृहपरिणाहं तरलकेतनं सदनम् ।
मरकतसौधमनोज्ञं दद्यादायूंषि दण्डनाथायाः ॥ ६३ ॥

सदने तत्र हरिन्मणिसंघटिते मण्डपे शतस्तम्भे ।
कार्तस्वरमयपीठे कनकमयाम्बुरुहकर्णिकामध्ये ॥ ६४ ॥

बिन्दुत्रिकोणवर्तुलषडस्नवृत्तद्वयान्विते चक्रे ।
संचारिणी दशोत्तरशतार्णमनुराजकमलकलहंसी ॥ ६५ ॥

को2लवदना कुशेशयनयना कोकारिमण्डितशिखण्डा ।
संतप्तकाञ्चनाभा संध्यारुणचेलसंवृतनितम्बा ॥ ६६ ॥

हलमुसलशङ्खचक्राङ्कुशपाशाभयवरस्फुरितहस्ता ।
कूलंकषानुकम्पा कुङ्कुमजम्बालितस्तनाभोगा ॥ ६७ ॥

धूर्तानामतिदूरा वार्ताशेषावलग्नकमनीया ।
आर्तालीशुभदात्री वार्ताली भवतु वाछितार्थाय ॥ ६८ ॥

तस्याः परितो देवीः स्वप्नेश्युन्मत्तभैरवीमुख्याः।
प्रणमत जम्भिन्याद्या भैरववर्गाश्च हेतुकप्रमुखान् ॥ ६९ ॥

पूर्वोक्तसंख्ययोजनदूरे पूयांशुपाटलस्तस्य ।
विद्रावयतु मदार्ति विद्रुमसालो विशङ्कटद्वारः ॥ ७० ॥

आवरणयोरहर्निशमन्तरभूमौ प्रकाशशालिन्याम् ।
आसीनमम्बुजासनमभिनवसिन्दूरगौरमहमीडे ।। ७१ ॥

वरणस्य तस्य मारुतयोजनतो विपुलगोपुरद्वारः ।
सालो नानारत्नैः संघटिताङ्गः कृषीष्ट मदभीष्टम् ॥ ७२ ॥

अन्तरकक्ष्यामनयोरविरलशोभापिचण्डिलोद्देशाम् ।
माणिक्यमण्डपाख्यां महतीमधिहृदयमनिशमाकलये ॥ ७३ ॥

१, 'हालामद क. २. 'कोमलव' का