पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१०७

पुटमेतत् सुपुष्टितम्

  आहूयैनामवददथ सा निर्दयो योऽत्यजत्त्वा-
मित्थं भद्रे कथय किमियद्धार्यते तन्न दुःखम् ।
त्यक्त्वा लोलं नयनयुगलं तेऽरुणत्वं रुदत्या
मीनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीति ॥ १०२॥

अन्तस्तापान्मृदुंभुजयुगं ते मृणालस्य दैन्यं
म्लानिं चैतन्मिहिरकिरणक्लिष्टशोभस्य धत्ते ।
प्लुष्टः श्वासैर्विरह शिखिना स द्वितीयस्तवायं
यास्यत्यूरुः सरसकदलीस्तम्भगौरश्चलत्वम् ॥ १०३ ॥

वत्से शोकं त्यज सृज पुनः स्वच्छतां मृष्टवाणीं
यच्छस्वैवं प्रयतमनसानुग्रहं मे कुरुष्व ।
भर्तुर्भूयो न भवति रहः संगतायास्तथा ते
सद्यः कण्ठच्युतभुजलताग्रन्थि गाढोपगूढम् ॥ १०४ ॥

आरोप्याङ्के मधुरवचसाश्वासितेत्थं जनन्या
तत्याजाधि क्षणमपि न या त्वद्वियोगात्कृशाङ्गी ।
संप्रत्येषा विसृजति तनुं कोमलाङ्गी यथा नो
वक्तुं धीरस्तनितवचनैर्मानिनी प्रक्रमेथाः ॥ १०५ ॥

मातुः शिक्षाशतमलमवज्ञाय दुःखं सखीना-
मन्तश्चित्तेष्वजनयदियं पाणिपङ्केरुहाणि ।
हस्ताभ्यां प्राक्सपदि रुदती रुन्धती
कोमलाभ्यां मन्द्रस्निग्धैर्ध्वनिभिरबला वेणिमोक्षोत्सुकानि ॥ १०६ ॥

वृद्धः साध्व्या सुभग तव यः प्रेषितोऽभूत्प्रवृत्तिं
ज्ञातुं तस्मात्कुशलिनमियं रैवताद्रौ द्विजातिः ।
त्वामाकोच्छुसितहृदयासीत्क्षणं सुन्दरीणां
कान्तोदन्तः सुहृदुपगतः संगमासीत्किंचिदूनः ।। १०७॥

इत्थं कृच्छ्राद्विधुरवपुषो वासरान्वर्षतुल्या-
नस्याः सख्या जनकसदने त्वद्वियोगान्नयन्त्याः ।
त्वामाकोच्छुसितहृदयासीत्क्षणं सुन्दरीणां
कान्तोदन्तः सुहृदुपगतः संगमास्ििचदूनः ।। १०७॥

इत्थं कृच्छ्राद्विधुरवपुषो वासरान्वर्षतुल्या-
नस्याः सख्या जनकसदने त्वद्वियोगान्नयन्त्याः ।