पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विष्णुपादादिकेशान्तवर्णनस्तोत्रम् | विधात्रीम् । स्थात्री स्थिरखभावाम् । जनित्रीमपूर्वाकारोत्पादयित्रीम् । विपुला विस्तीर्णा गुणाः सत्त्वादयस्तन्मयीं तत्स्वरूपाम् । लोहितशुक्लकृष्णमयीमिति वा । या पुंसः सर्वा- घिष्ठानस्य विष्णोः संनिधानेन संनिधिसत्तामात्रेण सत्त्वजालं प्राणिसमूहं सदा सूते जन- यति । सकलमित्यनेन न केवलं भूमिगतानामेव प्रसवित्री, अपि तु देवादीनामपीति गम्यते । पुनः, या पुंसः सत्त्वयोगात्सत्तासंबन्धादिदं प्रत्यक्षादिसंनिधापितं चरं जग ममचर स्थावरं च भूतजातं भूतये विभूत्यर्थम् । प्राणिविस्तारार्थमिति यावत् । धत्ते बिभर्ति ॥ येभ्योऽसूयद्भिरुच्चैः सपदि पदमुरु त्यज्यते दैत्यवर्ग- र्येभ्यो धर्तुं च मूनी स्पृहयति सततं सर्वगीर्वाणवर्गः । नित्यं निर्मूलयेयुर्निचिततरममी भक्तिनिघ्नात्मनां नः पद्माक्षस्याभिपद्मद्वयतलनिलयाः पांसवः पापपङ्कम् ॥ १० ॥ अगी पद्माक्षस्य पुण्डरीकाक्षस्य हरेरशिपद्मद्रयस्य तलमधोभागस्तन्निलयः स्थानं येषां ते पांसवो रेणवो नोऽस्माकं पापपत दुरितकर्दमं नित्यं निर्मूलयेयुः । नित्यमिति पापपकविशेषणम् । नितरां चितं निचितमुपर्युपरि संचितम्, तत्राप्यतिशयेन निचितं निचिततरम् । पूर्वपूर्वचितमनुत्सायैव पुनःपुनरुपर्युपरि चितमित्यर्थः । कथंभूतानां नः । भक्तिनिनात्मनां भक्त्यधीनचित्तानाम् । येभ्यः पादतलपांसुभ्योऽसूयद्भिः । यान्नुह्य- द्भिरित्यर्थः । दैत्यवगैरसुरकुलैः । उच्चैरुन्नतैः । आक्रान्तदेवकुलैरिति यावत् । उरु बढे। श्वर्ययुक्तमपि पदं खस्थानं सपदि तत्क्षणमेव त्यज्यत उत्सृज्यते । पुनः किंभूतानाम् । सर्वगीर्वाणवर्गः सततं मूभी धर्तुमुद्वोढुं येभ्यः स्पृहयति । यान्धर्तु वाञ्छतीत्यर्थः ॥ रेखा लेखाभिवन्द्याश्चरणतलगताश्चक्रमत्स्यादिरूपाः स्निग्धाः सूक्ष्माः सुजाता मृदुललिततरक्षौमसूत्रायमाणाः । दद्यु! मङ्गलानि भ्रमरभरजुषा कोमलेनाब्धिजायाः कनेणानेड्यमानाः किसलयमृदुना पाणिना चक्रपाणेः ॥ ११ ॥ चक्रपाणेर्नारायणस्य चरणतलगताश्चक्रमत्स्यादिरूपा रेखा नोऽस्मभ्यं मङ्गलानि दद्युः। किविशिष्टाः । लेखा देवास्तैर्वन्या वन्दनाहींः । स्निग्धा अरूक्षाः । सूक्ष्माः कृशाः । सुजाताः । खाश्रयसमतलवाविरोधिन्य इत्यर्थः । मृदूनि श्लक्ष्णानि च तानि ललिततरा- ग्यतिशयमनोहराणि च यानि क्षौमसूत्राणि तद्वदाचरन्तीति ताः । अब्धिजाया लक्ष्म्याः पाणिनामेळ्यमानाः पुनःपुनरामृज्यमानाः । कथंभूतेन पाणिना । किसलयमृदुना । कप्रेण कमनीयेन । भ्रमन्ति रुवन्ति वेति व्युत्पत्त्या संशब्दं भ्रममाणानि प्रकोष्ठनिष्ट- करभूषणानि श्रमराणि तेषां भरः स्तोमवं जुषते तेन । कोमलेन लक्षणेन ॥