पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१६८

एतत् पृष्ठम् परिष्कृतम् अस्ति

विक्रेयसंस्कृतपुस्तकानि । चरकसंहिता-(सटीका) अग्निवेशमहार्षिकृता, चरकप्रतिसंस्कृता, चक्रपाणिदत्तग्रणी- तया आयुर्वेददीपिकाव्याख्यया समलंकृता । मूल्यं १० रूप्यकाः, मार्गव्ययः १ रूप्यकः। चरकसंहिता-(मूलमात्रा) मूल्यं ५ रूप्यकाः, मार्गव्ययः १२ आणकाः। माधवनिदानम्-( सटीका)) श्रीमन्माधवकरविरचितमधुकोशव्याख्यया आतंक- दर्पणव्याख्यया च सनाथीकृतम् । मूल्यं ३ रूप्यकाः, मार्गव्ययः ८ आणकाः । शार्ङ्धरसंहिता-(सटीका) श्रीमत्पण्डितदामोदरसूनु-शार्ङ्गधराचार्यविरचिता । मूल्यं ५ रूप्यकाः, मार्गव्ययः १२ आणकाः । शार्ङ्गधरसंहिता। अंजननिदानसहिता ( मूलमात्रा). मूल्यं १ रूप्यका, मार्गव्ययः ४ आणकाः ।

left
right
center

पाण्डुरङ्ग जावजी,

निर्णयसागरमुद्रणालयाधिपतिः.