पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥श्रीः॥ काव्यमाला। नाम नानाविधप्राचीनकाव्यनाटकचम्पूभाणग्रहसन- च्छन्दोलंकारादिसाहित्यग्रन्थानां संग्रहः। 0000 द्वितीयो गुच्छकः। पण्डितदुर्गाप्रसादेन, परबोपाहपाण्दुरङ्गात्मजकाशिनाथशर्मणा, 5. पणशीकरोपाह्वलक्ष्मणात्मजवासुदेवशर्मणा च संशोधित द्वितीयं संस्करणम् । सच मुम्बय्यां पाण्डुरङ्ग जावजी श्रेष्ठिभिः खीये निर्णयसागराख्ययन्त्रालये मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतः।। शाक: १८५३ निस्ताब्दः १९३२. मूल्यमेको १.रूप्यका।