पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/७८

पुटमेतत् सुपुष्टितम्
७२
काव्यमाला ।


यः शूलाङ्कशिरःशशाङ्ककलिकापीयूषवर्षेऽप्यहो
नो जातः प्रणयी स तारकरिपोरन्ये पुनर्बर्हिणः ॥ ६५ ॥

मुञ्चत्यन्तर्विचकिलरुचिं चूतवल्लीविलासं
मल्लीलीलां सरसिजरसं केतकीकौतुकं च ।
जातप्रीतिर्बकुललतिकामुन्मिषत्कोरकान्तां
कान्तां किं तु श्रयति रचयन्पञ्चमं चञ्चरीकः ॥ ६६ ॥

उद्यद्विद्युति मेचकद्युतिभृति स्त्रीणां मनोमोहिनि
व्योमारोहिणि नीलकण्ठरमणीकेलिप्रदे वारिदे ।
यासि क्वापि मरालबालक बकक्रौञ्चाविले पल्वले
सह्यन्तां कतिचिद्वियुक्तवनितादत्तज्वरा वासराः ॥ ६७ ॥

अङ्गाट्टङ्किकया कलङ्कमतसीनीलं लुनीहि स्वयं
सर्वां किं च निषिञ्च चन्दनरसस्यन्दैरमन्दैस्तनुम् ।
उद्यन्नङ्ग कुरङ्गकेतन भवानेवं भवेद्भाजनं
जाने तामनुकर्तुमाननगतां भङ्गी कुरङ्गीदृशः ॥ ६८ ॥

आनीतैरिषुकार कारणमिह श्लाघ्यैः किमेभिः शरैः
प्रख्यातामपि किं न पामरपुरीमेतां पुरः पश्यसि ।
दात्रं पात्रमिति ब्रवीति कुरुते स्तोत्राणि तोत्रे रसं
धत्ते यत्र हले कुतूहलमपि ग्रामीणकग्रामणीः ॥ ६९ ॥

यल्लीलातरलैरलङ्घि कपिभिर्ज्वालाभिरौर्वानलो
यच्चक्राम यदाचचाम चुलकेनैकेन कुम्भोद्भवः ।
तस्मिन्नेव नगेन्द्रनन्दन सखे हे पार्वतीसोदर
त्वं मेनाक जवाज्जले जलनिधेर्मज्जन्न किं लजितः ॥ ७० ॥

त्वं कालं नय कैरवेऽत्र विहरँल्लीलारविन्दे रस-
न्कह्लारे निवसन्मधुव्रत पतन्नङ्केऽपि पङ्केरुहाम् ।


१. 'मयूरो बर्हिणो बर्ही' इत्यमरः. २. क्षुद्रशस्त्रविशेषेण.