पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
काव्यमाला ।

 चक्रं तच्चक्रपाणेदितिजतनुगलद्रक्तधाराक्तधारं
  शश्चन्नो विश्ववन्धं वितरतु विपुलं शर्म धर्माशुशोभम् ॥ २ ॥

 चक्रपाणेर्नारायणस्य तच्चक्र दक्षिणोकरस्थितं नोऽलाक विपुलं शर्म सुखं वित- रतु । किं विशिष्टम् । विश्ववन्द्यम् । पुनः किंविशिष्टम् । युद्धावसरे दितिजानां तनुभ्यो विदारिताभ्यो या गलन्त्यो रक्तधारास्ताभिरक्ता लिप्ता धारा नेम्यग्रं यस्य तत् । सूरवो विद्वांसः क्षणमुखं क्षणलवत्रुटिप्रभृतिकमखिलं संवत्सरान्तमेतं सर्व कालं यस्य चक्रस्य खरूपमाहुस्तच्चक्रमिति संवन्धः । अपि च यचक्रं ध्वान्तस्यैकान्तमव्यभिचा- र्यन्तमन्तकर सूरय आहुः । अन्तयति नाशयतीत्यन्तम् । सर्वेषां धान्नां तेजसां चापि परमं निरतिशयं धामाश्रयीभूतम् । घाँशोः सूयस्येव शोभा यस्य । सूर्येऽपि कालात्म- कवं निरतिशयतेजोमयत्वं निःशेषतमोनाशकवं विश्ववन्धलं च सर्वागमप्रसिद्धमेव ॥

 अव्यान्निर्घातघोरो हरिभुजपवनामर्शनाध्मातमूर्ते-
  रमान्विस्मेरनेत्रत्रिदशनुतिवचःसाधुकारैः सुतारः ।
 सर्व संहर्तुमिच्छोररिकुलभुवनं स्फारविस्फारनादः
  संयत्कल्पान्तसिन्धौ शरसलिलघटावार्मुचः कार्मुकस्य ॥ ३ ॥

 कार्मुकस्य धनुषः स्फारविस्फारनादोऽस्मानव्यात् । स्फारः प्रबलोऽतिशयितो वा विस्फारनादो धनुषघोषः "विस्फारो धनुषः खानः' इत्यमरः । व्याकर्षणविशेषजो ध्वनि- रेत्यर्थः । किंविशिष्टः । निर्घातोऽशनिपातशब्दस्तबद्धोरो दुःसहः । पुनः किंविशिष्टः । किमिदमित्यकस्माद्विस्मराणि विकसितानि नेत्राणि येषां ते च ते त्रिदशास्तेषां नुतिवचः- साधुकारैर्विस्मितदेवकृतैः 'जय जय, रक्ष रक्ष' इत्यादिस्तुविवचनसत्कारैमिश्रितः सन्सुतारः सुतरामुचः । हरेनारायणस्य भुजः कर एव पवनतनामर्शनं यदीषदाकर्षणं तेनाघ्मातोपचिता मूर्तिर्यस्य । सर्वमशेषमरिकुलभुवनं शत्रुसमूह एव भुवनं जगत्संहर्तु नाशयितुमिच्छोः । संयत्सङ्ग्राम एव कल्पान्तसिन्धुः प्रलयकालीनसमुदस्तस्मिन् । शरा एव सलिलानि तेषां घटा धाराः । अनवच्छिन्नपरम्परा शरवृष्टिरिति यावत् । तस्या वार्मुक् मेघस्तस्य । अत्र वार्मुक्शब्दो मेघे रूढ एव प्रायः, सलिलशब्देन पौनरुक्त्या- पातात् । यथा प्रलयकालीनो मेघः पवनामर्शनाध्मातमूर्तिः सर्वजगत्संहारेच्छुः सर्वसंहार- कालयसिन्धुपूरणाय सलिलघटां मुञ्चति तद्वद्धनरपि ।

 जीमूतश्यामभासा मुहुरपि भगवद्वाहुना मोहयन्ती
  युद्धेपूयमाना झटिति तडिदिवालक्ष्यते यस्य मूर्तिः ।
 सोऽसिनासाकुलाक्षत्रिदशरिपुवपुःशोणिताखाददृप्तो
  नित्यानन्दाय भूयान्मधुमथनमनोनन्दको नन्दको नः ॥ ४ ॥

 सोऽसिः खड्गो नन्दको नन्दकनामा नोऽस्माकं नित्यानन्दाय भूयात् । किंलक्षणः ।