पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/८१

पुटमेतत् सुपुष्टितम्

मिथ्या बिभ्रत्कनकनिकषस्निग्धसौन्दर्यलेखां
विद्युल्लेखामुदयति यतः शारदोऽयं पयोदः ॥ ८४ ॥

हंस भ्राम्यदनेकमेकशबले पङ्काविले पल्वले
युक्तास्ते किमसारवारिणि रणत्क्रौञ्चाकुले केलयः ।
तल्लीलालससारसं हि सरसं दृष्टं त्वया मानसं
वीचिन्यञ्चितकाञ्चनाम्बुजरजःप्रस्तारमग्नं सरः ॥ ८५ ॥

कान्तिर्यस्य शरन्निशाकरकलालावण्यसंवादिनी
तं विक्रेतुमिहासि यासि किमहो हारं विहारं श्रियः ।
एतां पश्य पुरः पुलिन्दनगरीं भूषाः कुरङ्गीदृशां
यत्रैता गलकन्दले च कुचयोरङ्के च गुञ्जास्रजः ॥ ८६ ॥

लक्ष्मीवल्लभकेलितल्पमुदधिर्यज्जन्मभूर्भूषणं
यन्मौलौ च कुचस्थले च सुदृशां पात्रं यदेव श्रियः ।
तन्मुक्ताफलमेतदस्थिकणिकाशङ्कापरैः पामरै-
र्दूरे मुक्तमयुक्तमुक्तमपि च न्यक्कारयुक्तं वचः ॥ ८७ ॥

यस्मिन्विस्मयजन्म मन्मथमहोत्साहप्रदं सौरभं
यस्य स्यात्कुचकुड्मलोपरि परिष्वङ्गः कुरङ्गीदृशाम् ।
नेदं तस्य जनैकनन्दन सहे हे चन्दन क्वापि ते
मूले हालहलाकुलैरहिकुलैर्यत्संगमोऽङ्गीकृतः ॥ ८८ ॥

बालैः पञ्चशरीं शिरीषमृदुलैर्निर्माय यत्पल्लवैः
शङ्के शंकरसंगरेऽपि चतुरो जातोऽङ्ककारः स्मरः ।
सा श्रीस्तानि दलानि ते मधुलिहस्तत्सौरभं मल्लिके
तस्यास्ते विरतं दवानलशिखामात्रेण धात्रे नमः ॥ ८९ ।।

मुग्धा वृथा कुमुदिनीरमणे चकोराः
को राग एष जडिमाग्लपिता मतिर्वः ।


१.त्वम्. २. 'व्युत्पन्नयोद्धा' इति श्रीकण्ठचरितटीकायां (१।४३) जोनराजः.