पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/११८

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। इति प्रथितमानसो व्यधित नाम नारायणः शिवस्तुतिमिमां शिवां लिकुचिसूरिसूनुः सुधीः ॥ १३ ॥ सतामिति । सासौ शिवस्तुतिः सतो साधूनां श्रवणपद्धतिं कर्णमार्गं सरतु गच्छतु । किंभूता । संनतोक्ता संनता (तेन) नम्रेणोक्ता । पुनः । प्रतिकृतात् शिवस्य करुणाङ्कुरा- त्सदोदिता। उक्ता । नारायणो नाम लिकुचिसूरिसूनुरिमां शिवां शिवस्तुतिं व्यधित कृ. तवान् । किंभूतः। प्रथितं ख्यातं मानसं यस्य सः ॥ इति श्रीलिकुचिसूरिसूनुनारायणपण्डिताचार्यविरचिता सव्याख्या शिवस्तुतिः समाप्ता।

श्रीमच्छंकराचार्यभगवत्पादविरचितं त्रिपुरसुन्दरीमानसिकोपचारपूजास्तोत्रम् । मम न भजनशक्तिः पादयोस्ते न भक्ति- र्न च विषयविरक्तिर्ध्यानयोगे न सक्तिः । इति मनसि सदाहं चिन्तयन्नाद्यशक्ते रुचिरवचनपुष्पैरर्चनं संचिनोमि ॥ १ ॥ व्यासं हाटकविग्रहैर्जलचरैरारूढदेवव्रजैः पोतैराकुलितान्तरं मणिधरैर्भूमीधरैर्भूषितम् ।। आरक्तामृतसिन्धुमुद्धरचलद्वीचीचयव्याकुल- व्योमानं परिचिन्त्य संततमहो चेतः कृतार्थीभव ॥ २ ॥ तस्मिन्नुज्ज्वलरत्नजालविलसत्कान्तिच्छटाभिः स्फुटं कुर्वाणं वियदिन्द्रचापनिचयैराच्छादितं सर्वतः । उच्चैः शृङ्गनिषण्णदिव्यवनितावृन्दाननप्रोल्लस- द्गीताकर्णननिश्चलाखिलमृगं द्वीपं नमस्कुर्महे ॥३॥ जातीचम्पकपाटलादिसुमनःसौरभ्यसंभावितं ह्रींकारध्वनिकण्ठकोकिलकुहूप्रोल्लासिचूतद्रुमम् आविर्भूतसुगन्धिचन्दनवनं दृष्टिप्रियं नन्दनं चञ्चञ्चञ्चलचञ्चरीकचटुलं चेतश्चिरं चिन्तय ॥४॥ 'शक्तिः' कः 'भक्तिः' ग. २. 'कुल' क.