पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१३३

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिपुरसुन्दरीमानसिकोपचारपूजास्तोत्रम् । १२९ अगरुबहलधूपाजस्रसौरभ्यरम्यां मरकतमणिराजीराजिहारिस्रगाभाम् । दिशि विदिशि विसर्पद्गन्धलुब्धालिमालां बकुलकुसुममालां कण्ठपीठेऽर्पयामि ॥ १०२ ॥ ईकारोर्ध्वगबिन्दुराननमधोबिन्दुद्वयं च स्तनौ त्रैलोक्ये गुरुगम्यसेतदखिलं हार्द च रेखात्मकम् । इत्थं कामकलात्मिकां भगवतीमन्तः समाराधय- न्नानन्दाम्बुधिमजने प्रलभतामानन्दथुं सज्जनः ॥ १०३ ।। धूपं तेऽगरुसंभवं भगवति प्रोल्लासिगन्धोद्भुरं दीपं चैव निवेदयामि महसा हार्दान्धकारच्छिदम् । रत्नस्वर्णविनिर्मितेषु परितः पात्रेषु संस्थापितं नैवेद्यं विनिवेदयामि परमानन्दात्मिके सुन्दरि ।। १०४ ॥ जातीकोरकतुल्यमोदनमिदं सौवर्णपात्रे स्थितं शुद्धान्नं शुचि मुद्गमाषचणकोद्भूतास्तथा सूपकाः । प्राज्यं माहिषमाज्यमुत्तममिदं हैयंगवीनं पृथ- क्पात्रेषु प्रतिपादितं परशिवे तत्सर्वमङ्गीकुरु ।। १०५ ॥ दुर्गे रोहितखण्डमण्डजपलं कौर्माजखाङ्गं पृथ- क्षट्त्रिंशन्ति(? सुसाधितानि मृदुना सब्यञ्जनान्यग्रिना । संपन्नानि च वेसवारविसरैर्दिव्यानि भक्त्या कृता- न्यग्रे ते विनिवेदयामि गिरिजे सौवर्णपात्रव्रजे ॥ १०६ ।। माषव्यञ्जनजातमुत्तमतमं मुद्गप्रकारान्बहू- न्हारिद्रक्कथिकारसैर्विलुलितापूपांस्तथा चाणकान् । मांसं सर्पिषि साधितं बहुतरं शूलाकृतं मारिचं मत्स्यांश्चैव सुसंस्कृतान्परशिवे संस्थापयाम्यग्रतः ॥ १०७ ।। 'शिम्बीसूरणशाकबिम्बबृहतीकूष्माण्डकोशातकीवृन्ताकानि पटोलकानि मृदुना संसाधितान्याग्रेना' ख. नव० गु०