पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१५६

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। दूर्वया सरसिजान्वितविष्णुक्रान्तयापि सहितं कुसुमाढ्यम् । पद्मयुग्मसदृशे पदयुग्मे पाद्यमेतदुररीकुरु मातः ॥ ७ ॥ गन्धपुष्पयवसर्षपदूर्वासंयुतं तिलकुशाक्षतमिश्रम् । हेमपात्रनिहितं सह रत्नैरर्ध्यमेतदुररीकुरु मातः ॥ ८ ॥ जलजद्युतिना करेण जातीफलकङ्कोललवङ्गगन्धयुक्तैः । अमृतैरमृतैरिवातिशीतैर्भगवत्याचमनं विधीयताम् ॥ ९॥ निहितं कनकस्य संपुटे पिहितं रत्नपिधानकेन यत् । तदिदं भवतीकरेऽर्पितं मधुपर्के जननि प्रगृह्यताम् ॥ १० ॥ एतच्चम्पकतैलमम्ब विविधैः पुष्पैर्मुहुर्वासितं न्यस्तं रत्नमये सुवर्णचषके भृङ्गैर्भ्रमद्भिर्वृतम् । सानन्दं सुरसुन्दरीभिरभितो हस्ते धृतं तन्मया केशेषु भ्रमरप्रभेषु सकलेष्वङ्गेषु चालिप्यते ॥ ११ ॥ मातः कुङ्कुमपङ्कनिर्मितमिदं देहे तबोद्वर्तनं भक्त्याहं कलयामि हेमरजसा संमिश्रितं केसरैः । केशानामलकैर्विशोध्य निशदान्कस्तूरिकाद्यर्चितैः स्नानं ते नवरत्नकुम्भविधिना संवासितोष्णोदकैः ।। १२ ॥ दधिदुग्धघृतैः समाक्षिकैः सितया शर्करया समन्वितैः। स्रपयामि बताहमादृतो जननि त्वां पुनरुष्णवारिभिः ॥ १३ ॥ एलोशीरसुवासितैः सकुसुमैर्गङ्गादितीर्थोदकै- र्माणिक्यद्रवमौक्तिकामृतरसैः स्वच्छैः सुवर्णोदकैः। मन्त्रान्वैदिकतान्त्रिकान्परिपठन्सानन्दमत्यादरा- त्स्नानं ते परिकल्पयामि जननि स्नानं त्वमङ्गीकुरु ॥१४॥ बालार्कद्युति दाडिमीयकुसुमप्रस्पर्धि सर्वोत्तमं मातस्त्वं परिधेहि दिव्यवसनं भक्त्या मया कल्पितम्।मुक्ताभिर्ग्रथितं सुकञ्चुकमिदं स्वीकृत्य पीतप्रभं तप्तस्वर्णसमानवर्णमतुलं प्रावर्णमङ्गीकुरु ॥ १५ ॥ १ 'केसरम्' ख.२, 'सुकुसुमैः' ख. ३. 'क्यामृत' ख. ४, 'मन्त्रिकान्' ख ५ 'सस्पर्धि क. ६ 'च कञ्चक' ख.