पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१३६

एतत् पृष्ठम् परिष्कृतम् अस्ति
left
१२९
औचित्यविचारचर्चा।

पर्यन्ताश्रयिभिर्निजस्य सदृशं नाम्नः किरातैः कृतं
कुब्जा नीचतयैव यान्ति शनकैरात्मेक्षणाशङ्किनः ॥ '

अत्राङ्गनानां निशितदशननखशिखोल्लेखातदानेन प्रचुरतरवानराभि- रणभयसंभ्रान्तान्तः युरिकवृद्धवामनकिरातकुब्जादीनां पुरुषगणनाविही- तया धैर्यविरहकातराणामुचितचेष्टानुभाववर्णनया भयानकरससंवादिरुचि- पचकारित ॥ यथा राजपुत्रमु[१]क्तापीडस्य----

नीवारप्रसराग्रमुष्टिकवलैर्य वर्धितः शैशवे
पीतं येन सरोजपत्रपुटके होमावशेष पयः ।
तं दृष्ट्वा मदमन्थरालिवलयच्यालोलगल्लं (ण्डं) गजं
सानन्दं सभयं च पश्यति मुहुर्दूरे स्थितस्तापसः ॥'

अत्र गजस्याघातकविकृतचेष्टानुवर्णनाविरहिततया स्थायिभावस्य भ- यानुभाववर्जितस्य केवलं नाममात्रोदीरणेन च भयानकरसोचितसंभ्रमाभा- वादुपचितमौचित्यं न किंचिदुपलभ्यते ॥ बीभत्से यथा मम मुनिमतमीमांसायाम्----

'सर्वापायचयाश्रयस्थ नियतं कुत्सानिकायस्थ किं
कायस्यास्य विभूषणैः सुवसनैरानन्दनैश्चन्दनैः
अन्तर्यस्य शकृद्यकृत्कृमिकुलक्लोमन्त्रमालाकुले
क्लेदिन्यन्तदिने प्रयान्ति विमुखाः कौलेयकाका अपि ।'

अन्न वैराग्यवासनाच्छुरितबीभत्सरसस्य जुगुप्साख्यस्थायिभावोचित- कायगत कुत्सिततरान्त्रतन्त्रादिसमुदीरणेन परा परिपुष्टिर्निःसारशरीराभिमानवै-. रस्पजननी प्रतिपादिता।। नतु यथा चन्दकस्य-

'कृशः काण: खञ्जः श्रवणरहितः पुच्छविकलः
क्षुधाक्षामो रूक्षः पिठरककपालार्दितगलः ।



१. मुक्तापीड इति कश्मीरमहीपतेर्ललितादित्यस्य नामान्तरम. सुभाषितावलावयं श्लोको
भाश्चुनाम्ना लिखितः, कदाचिन्मक्तपीडस्यैव बाल्यावस्थोचितं भश्चरिति नाम स्यात.॥