पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/२२

पुटमेतत् सुपुष्टितम्
१५
मुकुन्दमाला ।

मा स्प्राक्षं माधव त्वामपि भुवनपते चेतसापह्नुवानं
मा भूवं त्वत्सपर्याव्यतिकररहितो जन्मजन्मान्तरेऽपि ॥ २३ ॥

मदन परिहर स्थितिं मदीये मनसि मुकुन्दपदारविन्दधाम्नि ।
हरनयनकृशानुना कृशोऽसि स्मरसि न चक्रपराक्रमं मुरारेः ॥ २४ ॥

दारा वाराकरवरसुता तेऽङ्गजोऽयं विरिञ्चः
स्तोता वेदस्तव सुरगणो भृत्यवर्गः प्रसादः ।
मुक्तिर्मध्ये जगदविकलं तावके देवकी ते
माता मित्रं बलरिपुसुतस्तत्त्वतोऽन्यन्न जाने ॥ २५ ॥

जिह्वे कीर्तय केशवं मुररिपुं चेतो भज श्रीधरं
पाणिद्वन्द्व समर्चयाच्युतकथां श्रोत्रद्वयं त्वं शृणु ।
कृष्णं लोकय लोचनद्वय हरेर्गच्छाङ्घ्रियुग्मालयं
जिघ्र घ्राण मुकुन्दपादतुलसीं मूर्धन्नमाधोक्षजम् ॥ २६ ॥

यत्कृष्णप्रणिपातधूलिधवलं तद्वै शिरः स्याच्छुभं
ते नेत्रे तमसोज्झिते सुरुचिरे याभ्यां हरिर्दृश्यते ।
सा बुद्धिर्नियमैर्यमैश्च विमला या माधवध्यायिनी
सा जिह्वामृतवर्षिणी प्रतिपदं या स्तौति नारायणम् ॥ २७ ॥

भक्तद्वेषिभुजंगगारुडमणिस्त्रैलोक्यरक्षामणि-
र्गोपीलोचनचातकाम्बुदमणिः सौन्दर्यमुद्रामणिः ।
श्रीकान्तामणिरुक्मिणीघनकुचद्वन्द्वैकभूषामणिः
श्रेयो ध्येयशिखामणिर्दिशतु नो गोपालचूडामणिः ॥ २८ ॥

शत्रुच्छेदैकमस्त्रं सकलमुपनिषद्वाक्यसंपूज्यमन्त्रं
संसारोत्तारमन्त्रं समुदितमनसा सङ्गनिर्याणमन्त्रम् ।
सर्वैश्वर्यैकमन्त्रं व्यसनभुजगसंदष्टसंत्राणमन्त्रं
जिह्वे श्रीकृष्णमन्त्रं जप जप सततं जन्मसाफल्यमन्त्रम् ॥ २९ ॥

व्यामोहोद्दलनौषधं मुनिमनोवृत्तिप्रवृत्यौषधं,
दैत्यानर्थकरौषधं त्रिजगतां संजीवनैकौषधम् ।


१. समुद्रसता लक्ष्मीः. २. अर्जुनः,