पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/२६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९
सुधालहरी।


नित्यप्रस्थानलीलाकुपितकमलिनीनर्मनिर्माणकर्मा
विश्वार्तित्राणधर्मा गगनमणिरसौ पातु शर्मानिशं वः ॥ १२ ॥

अन्तर्नीरं नदीनामनुदिनमुदये बिम्बिता ये समन्ता-
द्गीर्वाणाद्रेरुदञ्चन्मणिगणजटिलां मेदिनी दर्शयन्ति ।
विप्रप्रोत्क्षिप्तसंध्याञ्जलिजलकणिकाजालमाकाशमध्ये
[१]माणिक्यव्रातयन्तो मम मिहिरकरा गान्द्यमुन्मूलयन्तु ॥ १३ ॥

[२]प्रत्यग्रोढाः प्रगल्मा युवतिधरिगदः प्रोधि[३] प्राणनाथा
यसिन्नरताद्रिमौलेरुपरिमणिमयच्छवलीलां दधाने ।
सत्रासं सप्रसादं परिणतकरुणं लोचनान्युत्क्षिपन्ति
स्थेमा[४]नं स प्रियाणां घटयतु भगवान्पद्मिनीवल्लभो वः ॥ १४ ॥

अन्तार्द्यावापृथिव्योरधिरजनि भृतानन्धकारानुदारा-
विद्राव्य द्राक्तदीयैरिव जगदरुणं शोणितैर्यद्विधते ।
सायं प्रातश्च संध्याञ्जलिगबनिसुराः संप्रमछन्ति यस्मै
तस्मै कस्मैचिदेतन्मम परमहसे देवतायै नमोऽस्तु ॥ १५ ॥

त्राणं त्रैविष्टपानांतरणमय प[५]यस्तोमताम्यत्तनूनां
नद्यन्तानामतर्क्यं त्रिगुणमयतया यत्रयाणां तुरीयम् ।
तत्तदृक्लुन्दि[६] लायास्तरुणतरतमःसंततेरन्तकृत्त्वां
तेजस्त्रैलोक्यताम्रीकरणचतुरिम त्रायतां तीक्ष्णभानोः ॥ १६ ॥

गीर्वाणग्रामणीभिर्गगनतलगतैनामिरु[७]द्गीथगामि -
र्गन्धर्वेश्चापि गीता गुणगणगारभोद्गारिगाथासहस्त्रैः ।
गाहं गाहं गृहालीरगतिकगदिनां [८]गन्धयन्तो गदार्तिं
ग्लानिग्रामं ग्रसन्तां ग्रहरुचिगुरवो गोपतेर्गोविलासाः ॥ १७ ॥

जीवा[९]तुर्जाब्यजालाधिकजनितरुजां तप्तजाम्बूनदामं
[१०]जङ्घालं जाङ्घ्कानां जलधिजठरतो जृम्भमाणं जगत्याम् ।



१. रक्त्तवर्णत्वान्माणिक्यरामृहसदृशं दर्शयन्तः. २. नबोडाः ३. विरहिण्यः. ४. स्थैर्यम्.
५. 'तमस्तोम' इत्यपि पाठः. ६. पुष्टायाः. अतिमहत्या इति यावत् . ७. सामभेदः
८. नाशयन्तः. ९, जीवनौषधम् , १०. जाङ्किकानां वेगवतां मध्ये जङ्घालं वेगवत् .

  1. १०